Skip to main content

Synonyma

ati-bhara-girim
velkou horu — Śrīmad-bhāgavatam 5.14.18
bhāra-avatāraṇāya
aby zmenšil břímě světa — Śrīmad-bhāgavatam 1.8.34
bhāra-avatārāya
aby zmenšil břímě — Śrīmad-bhāgavatam 9.3.34
bhara
břímě — Śrīmad-bhāgavatam 1.16.23
přemírou — Śrīmad-bhāgavatam 5.4.4
hojností — Śrīmad-bhāgavatam 5.4.19
břemenem — Śrīmad-bhāgavatam 5.7.12
zatížené — Śrīmad-bhāgavatam 5.8.13
starej se — Śrīmad-bhāgavatam 9.20.38
pečuj — Śrīmad-bhāgavatam 9.20.38
prema-bhara
díky transcendentální lásce — Śrīmad-bhāgavatam 2.9.18
bṛhat-calat-śroṇī-bhara-ākrānta-gatiḥ
přetížený vahou jejích velkých prsou, unavila se a musela zpomalit — Śrīmad-bhāgavatam 10.9.10
bharā
zátěž — Śrīmad-bhāgavatam 1.17.26
bhāra
břímě — Śrīmad-bhāgavatam 1.7.25, Śrī caitanya-caritāmṛta Ādi 4.7, Śrī caitanya-caritāmṛta Madhya 21.77, Śrī caitanya-caritāmṛta Antya 16.121-122
tíhou — Śrīmad-bhāgavatam 3.20.36
obtěžkaný — Śrīmad-bhāgavatam 4.26.23
tíha — Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 8.8.41-46
nesoucí tíhu — Śrīmad-bhāgavatam 8.15.12
kṣiti-bhāra
přítěž pro Zemi — Śrīmad-bhāgavatam 1.11.34
bhāra-vyayāya
aby snížil břímě — Śrīmad-bhāgavatam 4.1.59
bhāra-udvaha
přenášením velikého břemena — Śrīmad-bhāgavatam 8.6.34
bhāra-pīḍitā
sevřená úzkostí z toho, jak je dítě těžké — Śrīmad-bhāgavatam 10.7.19
bhūri-bhāra-bhṛt
protože Kṛṣṇa začal být silnější a těžší než démon. — Śrīmad-bhāgavatam 10.7.26