Skip to main content

Synonyma

bhagna-arjunam
po zábavě vyvrácení yamala-arjunových stromů — Śrīmad-bhāgavatam 10.11.12
ibha-bhagna
polámané obrovskými slony — Śrīmad-bhāgavatam 1.6.12
bhagna
zlomený — Śrīmad-bhāgavatam 1.7.13-14
zlámaná — Śrīmad-bhāgavatam 3.3.13
přerušovaný — Śrīmad-bhāgavatam 3.9.10
bhagna-gātrāṇām
se zle polámanými údy — Śrīmad-bhāgavatam 4.6.52
bhagna-māna-daṁṣṭraḥ
jehož zuby pýchy jsou vylomené — Śrīmad-bhāgavatam 5.14.21
bhagna-yācñā
ta, která touží po něčem jiném než Tvých lotosových nohách, a je proto později zdrcená — Śrīmad-bhāgavatam 5.18.21
bhagna-dantaḥ
se zničenými zuby — Śrīmad-bhāgavatam 6.6.43
bhagna-saṅkalpam
zklamaného — Śrīmad-bhāgavatam 7.10.61
bhagna-manasaḥ
zoufalí — Śrīmad-bhāgavatam 8.6.36
bhagna-bāhu
s polámanými pažemi — Śrīmad-bhāgavatam 8.6.36
bhagna-cāpān
se zlámanými luky — Śrīmad-bhāgavatam 10.4.35
bhagna-krama
narušený řád — Śrī caitanya-caritāmṛta Ādi 16.55
odchylka. — Śrī caitanya-caritāmṛta Ādi 16.67
bhagna-pāda
zlámané nohy — Śrī caitanya-caritāmṛta Madhya 24.231, Śrī caitanya-caritāmṛta Madhya 24.232