Skip to main content

Synonyma

bhagavat-bhakti
oddanou službu Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 6.263
bhagavat
Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 2.10.35, Śrīmad-bhāgavatam 3.15.32, Śrīmad-bhāgavatam 3.19.3, Śrīmad-bhāgavatam 4.15.2, Śrīmad-bhāgavatam 4.21.47, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 4.30.34, Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 6.3.29, Śrīmad-bhāgavatam 6.10.13-14, Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.8, Śrī caitanya-caritāmṛta Madhya 11.104
bhagavat-priyāḥ
drazí oddaní Nejvyšší Osobnosti Božství. — Śrī caitanya-caritāmṛta Ādi 4.163
ti, kdo jsou nesmírně drazí Nejvyšší Osobnosti Božství. — Śrī caitanya-caritāmṛta Madhya 8.216
bhagavat-bhāvam
schopnost zapojit se do služby Pánu — Śrī caitanya-caritāmṛta Madhya 8.275, Śrī caitanya-caritāmṛta Madhya 25.129
schopnost sloužit Pánu — Śrī caitanya-caritāmṛta Madhya 22.72
bhagavat-bhakti-hīnasya
člověka, který postrádá oddanou službu Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 19.75
śrī-bhagavat-vacaḥ
slova Nejvyššího Pána, Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 19.212
bhagavat-saṅgi-saṅgasya
společnosti oddaných, kteří se neustále sdružují s Nejvyšší Osobností Božství — Śrī caitanya-caritāmṛta Madhya 22.55
bhagavat-bhakti-hīnān
kdo postrádají vědomí Kṛṣṇy a oddaně neslouží — Śrī caitanya-caritāmṛta Madhya 22.92
bhagavat-rasaḥ
transcendentální nálada opětovaná s Nejvyšší Osobností Božství — Śrī caitanya-caritāmṛta Madhya 23.100
bhagavat-kathāyām
náměty týkající se Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 19.70