Skip to main content

Synonyma

bhagavat-anubhāva-upavarṇanam
jež popisuje proces realizace Boha — Śrīmad-bhāgavatam 5.19.10
bhagavat-āśrita-āśrita-anubhāvaḥ
důsledek přijetí útočiště u oddaného, který také přijal útočiště u duchovního mistra v systému paramparā (tehdy je jisté, že se živá bytost vysvobodí z velké nevědomosti v podobě tělesného pojetí života). — Śrīmad-bhāgavatam 5.13.25
parihīṇa-bhagavat-anugrahaḥ
bez přízně Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.24.26
bhagavat-anugraheṇa
zvláštní milostí Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.9.3
bhagavat-anukampayā
díky soucitu Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.24.1
bezpříčinnou milostí Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.24.18
bhagavat-nāma-rūpa-anukīrtanāt
oslavováním transcendentální podoby, jména, vlastností a příslušenství Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.8.27-28
anullaṅghita-bhagavat-śāsanaḥ
který nikdy neporušuje nařízení Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.26.6
bhagavat-arpaṇam
co bylo nejprve nabídnuto Osobnosti Božství — Śrīmad-bhāgavatam 3.3.28
avilakṣita-bhagavat-prabhāvaḥ
skrýval bohatství Nejvyšší Osobnosti Božství (tak, že se vydával za obyčejnou lidskou bytost) — Śrīmad-bhāgavatam 5.6.6
bhagavat-ratha- aṅgam
disk, který se podobá kolu Pánova vozu — Śrīmad-bhāgavatam 9.4.50
bhagavat-bhakti
oddaná služba Pánu — Śrīmad-bhāgavatam 1.2.20
oddanost Pánovi — Śrīmad-bhāgavatam 7.1.4-5
oddanou službu Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 6.263
bhagavat
týkající se Osobnosti Božství — Śrīmad-bhāgavatam 1.2.20, Śrīmad-bhāgavatam 3.5.22
Osobnosti Božství — Śrīmad-bhāgavatam 1.5.35, Śrīmad-bhāgavatam 1.15.33, Śrīmad-bhāgavatam 1.16.32-33, Śrīmad-bhāgavatam 2.5.9, Śrīmad-bhāgavatam 3.1.25, Śrīmad-bhāgavatam 3.5.12, Śrīmad-bhāgavatam 3.14.44-45, Śrīmad-bhāgavatam 3.24.47
Osobnost Božství — Śrīmad-bhāgavatam 1.5.36, Śrīmad-bhāgavatam 1.19.20, Śrīmad-bhāgavatam 3.3.24, Śrīmad-bhāgavatam 3.5.28, Śrīmad-bhāgavatam 3.5.33, Śrīmad-bhāgavatam 3.7.42, Śrīmad-bhāgavatam 3.8.30
týkající se Pána — Śrīmad-bhāgavatam 1.15.32
ve vztahu k Osobnosti Božství — Śrīmad-bhāgavatam 1.18.15, Śrīmad-bhāgavatam 3.7.12, Śrīmad-bhāgavatam 3.7.30, Śrīmad-bhāgavatam 3.13.5
Nejvyšší Pán — Śrīmad-bhāgavatam 1.18.21
Osobností Božství — Śrīmad-bhāgavatam 2.5.33, Śrīmad-bhāgavatam 2.9.29
mající bhagu neboli neobyčejnou moc — Śrīmad-bhāgavatam 2.6.43-45
Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 2.10.35, Śrīmad-bhāgavatam 3.15.32, Śrīmad-bhāgavatam 3.19.3, Śrīmad-bhāgavatam 4.15.2, Śrīmad-bhāgavatam 4.21.47, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 4.30.34, Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 6.3.29, Śrīmad-bhāgavatam 6.10.13-14, Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.8, Śrī caitanya-caritāmṛta Madhya 11.104
ohledně Osobnosti Božství — Śrīmad-bhāgavatam 3.1.32
Pán — Śrīmad-bhāgavatam 3.2.6
Nejvyšší Osobností Božství — Śrīmad-bhāgavatam 3.10.8, Śrīmad-bhāgavatam 6.3.19
o Osobnosti Božství — Śrīmad-bhāgavatam 3.12.3
od Osobnosti Božství — Śrīmad-bhāgavatam 3.12.21
týkajících se Osobnosti Božství — Śrīmad-bhāgavatam 3.13.50
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 3.15.36, Śrīmad-bhāgavatam 3.32.32, Śrīmad-bhāgavatam 4.24.57, Śrīmad-bhāgavatam 5.2.7
Pána — Śrīmad-bhāgavatam 3.21.49
Pánem — Śrīmad-bhāgavatam 3.21.52-54
Nejvyššího Pána — Śrīmad-bhāgavatam 3.33.37
s Nejvyšší Osobností Božství — Śrīmad-bhāgavatam 4.29.69
bhagavat-dharmān
činnosti oddaných — Śrīmad-bhāgavatam 1.9.27
bhagavat-priyāṇām
o těch, kteří jsou velice drazí Osobnosti Božství — Śrīmad-bhāgavatam 1.15.51
bhagavat-saṅgi
oddaný Pána — Śrīmad-bhāgavatam 1.18.13
bhagavat-proktam
bylo řečeno Osobností Božství — Śrīmad-bhāgavatam 2.8.28
bhagavat-tamaḥ
velkými transcendentalisty — Śrīmad-bhāgavatam 2.10.44
nejlepší ze vznešených — Śrīmad-bhāgavatam 4.23.30