Synonyma
- bhūteṣu ucca-avaceṣu
- v nesmírně malém a nesmírně velkém — Śrīmad-bhāgavatam 2.9.35
- sarva-bhūteṣu
- mezi všemi živými bytostmi — Bg. 3.18, Bg. 11.55
- všem živým bytostem — Bg. 9.29, Śrīmad-bhāgavatam 4.31.19
- ve všech živých bytostech — Bg. 18.20, Śrīmad-bhāgavatam 3.24.46, Śrīmad-bhāgavatam 3.29.25, Śrīmad-bhāgavatam 11.11.43-45, Śrīmad-bhāgavatam 11.17.32, Śrīmad-bhāgavatam 11.17.34-35, Śrīmad-bhāgavatam 11.18.44, Śrīmad-bhāgavatam 11.19.20-24, Śrīmad-bhāgavatam 11.29.12, Śrīmad-bhāgavatam 11.29.19, Śrī caitanya-caritāmṛta Madhya 11.29-30
- ve všech projevech — Śrīmad-bhāgavatam 3.28.42
- ve všech tvorech — Śrīmad-bhāgavatam 3.29.27
- v každé živé bytosti — Śrīmad-bhāgavatam 7.12.15
- ke všem živým bytostem — Śrīmad-bhāgavatam 9.19.15, Śrīmad-bhāgavatam 10.54.42
- ve všech objektech (v hmotĕ, duši i jejich spojení) — Śrīmad-bhāgavatam 11.2.45
- ve všech stvořených bytostech — Śrīmad-bhāgavatam 11.27.48
- v různých druzích těl — Śrī caitanya-caritāmṛta Madhya 6.156, Śrī caitanya-caritāmṛta Madhya 20.115
- ve všech předmětech (ve hmotě, v duchovní energii i v jejich spojení) — Śrī caitanya-caritāmṛta Madhya 8.275, Śrī caitanya-caritāmṛta Madhya 25.129
- ve všech objektech (v hmotě, duši a jejich spojení) — Śrī caitanya-caritāmṛta Madhya 22.72
- v každém živém tvoru — Īśo 6
- bhūteṣu
- živých bytostech — Bg. 7.9, Bg. 13.28, Bg. 18.21, Śrīmad-bhāgavatam 3.29.21, Śrīmad-bhāgavatam 3.29.22, Śrīmad-bhāgavatam 7.7.32, Śrīmad-bhāgavatam 7.10.12, Śrīmad-bhāgavatam 11.29.17
- u všech bytostí — Bg. 7.11
- projevení — Bg. 8.20
- ve všech živých bytostech — Bg. 13.17, Śrīmad-bhāgavatam 1.3.36, Śrīmad-bhāgavatam 3.29.16, Śrī caitanya-caritāmṛta Madhya 25.130
- se všemi živými bytostmi — Bg. 16.1-3, Śrīmad-bhāgavatam 4.30.9
- živým bytostem — Bg. 18.54, Śrīmad-bhāgavatam 1.8.4, Śrīmad-bhāgavatam 4.16.6, Śrīmad-bhāgavatam 7.6.24, Śrīmad-bhāgavatam 7.15.8, Śrīmad-bhāgavatam 10.41.47, Śrī caitanya-caritāmṛta Madhya 24.132
- v živých bytostech — Śrīmad-bhāgavatam 1.2.32, Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 2.2.35, Śrīmad-bhāgavatam 3.9.32, Śrīmad-bhāgavatam 7.6.20-23, Śrī caitanya-caritāmṛta Ādi 1.55, Śrī caitanya-caritāmṛta Madhya 25.126
- živé bytosti — Śrīmad-bhāgavatam 1.17.15
- mezi živými bytostmi — Śrīmad-bhāgavatam 3.20.41, Śrīmad-bhāgavatam 4.6.46, Śrīmad-bhāgavatam 4.7.53, Śrīmad-bhāgavatam 4.30.35, Śrīmad-bhāgavatam 8.24.6, Śrīmad-bhāgavatam 11.15.36, Śrīmad-bhāgavatam 11.30.9
- ve všech projevech — Śrīmad-bhāgavatam 3.28.42
- k živým bytostem — Śrīmad-bhāgavatam 3.29.23, Śrī caitanya-caritāmṛta Madhya 8.65, Śrī caitanya-caritāmṛta Madhya 25.155
- ke všem živým bytostem — Śrīmad-bhāgavatam 3.32.41, Śrīmad-bhāgavatam 11.3.23
- v tělech všech živých bytostí — Śrīmad-bhāgavatam 4.12.11
- s jinými živými bytostmi — Śrīmad-bhāgavatam 4.17.26
- obyčejným živým bytostem — Śrīmad-bhāgavatam 4.24.58
- v každé živé bytosti — Śrīmad-bhāgavatam 4.24.70, Śrīmad-bhāgavatam 9.9.29
- mezi vytvořenými věcmi (s příznaky života a bez nich) — Śrīmad-bhāgavatam 5.5.21-22
- mezi všemi živými bytostmi — Śrīmad-bhāgavatam 6.1.46
- v jiných živých bytostech — Śrīmad-bhāgavatam 6.15.4
- v pěti hrubých prvcích hmotné přírody — Śrīmad-bhāgavatam 7.6.20-23
- mezi živými bytostmi a prvky — Śrīmad-bhāgavatam 7.8.17
- vůči všem živým bytostem — Śrīmad-bhāgavatam 8.5.30
- vůči živým bytostem — Śrīmad-bhāgavatam 8.7.39
- ve všech stvořených bytostech — Śrīmad-bhāgavatam 10.30.4, Śrīmad-bhāgavatam 10.47.29
- s bĕžnými živými bytostmi — Śrīmad-bhāgavatam 10.41.51
- do všech živých bytostí — Śrīmad-bhāgavatam 10.46.31