Skip to main content

Synonyma

bhāgavata-pradhānaḥ
Śukadeva Gosvāmī, největší z čistých oddaných. — Śrīmad-bhāgavatam 10.1.14
nejpokročilejší oddaný — Śrī caitanya-caritāmṛta Madhya 25.128
bhāgavata-mukhyasya
nejpřednějšího ze všech oddaných — Śrīmad-bhāgavatam 10.10.24
bhāgavata-uttama-uttama
ó velký světče, největší ze všech oddaných (Śaunako). — Śrīmad-bhāgavatam 10.12.44
bhāgavata-uttama
ó nejlepší z oddaných — Śrīmad-bhāgavatam 10.13.1
nejlepší z oddaných. — Śrī caitanya-caritāmṛta Madhya 24.228, Śrī caitanya-caritāmṛta Antya 7.21
dui bhāgavata
dvou bhāgavatůŚrī caitanya-caritāmṛta Ādi 1.98
bhāgavata-śāstra
Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Ādi 1.99
bhāgavata-sandarbha-granthera
knihy známé jako Bhāgavata-sandarbhaŚrī caitanya-caritāmṛta Ādi 3.80
bhāgavata-ācārya
Bhāgavata Ācārya — Śrī caitanya-caritāmṛta Ādi 10.113, Śrī caitanya-caritāmṛta Ādi 12.58, Śrī caitanya-caritāmṛta Ādi 12.80
bhāgavata-dāsa
Bhāgavata dāsa — Śrī caitanya-caritāmṛta Ādi 12.82
bhāgavata dhanya
slavní oddaní — Śrī caitanya-caritāmṛta Ādi 12.90
śrī-bhāgavata-sandarbha-nāma
s názvem Bhāgavata-sandarbhaŚrī caitanya-caritāmṛta Madhya 1.43
mahā-bhāgavata-uttama
nejlepší z největších oddaných — Śrī caitanya-caritāmṛta Madhya 8.44
śrī-bhāgavata-śāstra
zjevené písmo Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Madhya 13.67
védské písmo Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 5.44
bhāgavata vicāra
hovory o Śrīmad-Bhāgavatamu — Śrī caitanya-caritāmṛta Madhya 19.17
debatu o Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 25.166
bhāgavata-siddhānta
závěry Śrīmad-Bhāgavatamu. — Śrī caitanya-caritāmṛta Madhya 19.115
závěry ohledně oddané služby zmíněné ve Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 23.115
bhāgavata-ārambhe
na začátku Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 20.358
bhāgavata-śravaṇa
naslouchání Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 22.128
śrīmad-bhāgavata
Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 22.131
śrī-bhāgavata-raktānām
kteří se zajímají o pochopení transcendentálního významu Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 23.95-98
kṛṣṇa-tulya bhāgavata
Śrīmad-Bhāgavatam se od Kṛṣṇy neliší — Śrī caitanya-caritāmṛta Madhya 24.318
śrī-bhāgavata-śravaṇa
pravidelné naslouchání Śrīmad-Bhāgavatamu. — Śrī caitanya-caritāmṛta Madhya 24.339
śrī-bhāgavata
Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Madhya 25.100, Śrī caitanya-caritāmṛta Madhya 25.150
bhāgavata-śloka
verše ze Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 25.100
śrī-bhāgavata-tattva-rasa
pravdu a transcendentální chuť knihy Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 25.266
mahā-bhāgavata yei
vysoce pokročilý oddaný — Śrī caitanya-caritāmṛta Antya 2.96
bhāgavata śune
poslouchá Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 4.33
bhāgavata-sandarbha
Bhāgavata-sandarbhu, která je také známá jako Ṣaṭ-sandarbhaŚrī caitanya-caritāmṛta Antya 4.229
bhāgavata-siddhāntera
závěrů o Nejvyšším Pánu, Osobnosti Božství, a službě Jemu — Śrī caitanya-caritāmṛta Antya 4.229
bhāgavata paḍa
čti Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 5.131, Śrī caitanya-caritāmṛta Antya 13.121
bhāgavata-buddhye
přijímající ho jako velkého oddaného — Śrī caitanya-caritāmṛta Antya 7.5
mahā-bhāgavata-pradhāna
největší ze všech čistých oddaných — Śrī caitanya-caritāmṛta Antya 7.48
bhāgavata jāni
můžeme pochopit Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 7.133
bhāgavata-vyākhyāna
vysvětlení Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Antya 7.136
bhāgavata paḍilā
učil se Śrīmad-Bhāgavatam.Śrī caitanya-caritāmṛta Antya 13.117
bhāgavata-paṭhana
recitaci Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Antya 13.126