Synonyma
- aho bata
- jak podivuhodné — Śrīmad-bhāgavatam 1.10.27
- ó, to je — Śrīmad-bhāgavatam 3.13.21
- jak slavní — Śrīmad-bhāgavatam 3.33.7
- běda — Śrīmad-bhāgavatam 5.8.9
- ó běda — Śrīmad-bhāgavatam 8.7.37
- to je úžasné — Śrīmad-bhāgavatam 10.11.55
- jak je úžasné — Śrī caitanya-caritāmṛta Madhya 11.192, Śrī caitanya-caritāmṛta Madhya 19.72
- jak je to úžasné — Śrī caitanya-caritāmṛta Antya 16.27
- aiche bāta
- takovou žádost — Śrī caitanya-caritāmṛta Madhya 11.12
- api bata
- snad — Śrīmad-bhāgavatam 10.90.22
- bata
- jak je to podivné — Bg. 1.44
- nedostatek — Śrīmad-bhāgavatam 1.4.30
- nešťastný — Śrīmad-bhāgavatam 1.18.41
- z důvodu — Śrīmad-bhāgavatam 1.19.13
- jako — Śrīmad-bhāgavatam 2.3.20
- přesně — Śrīmad-bhāgavatam 2.7.36
- jistě — Śrīmad-bhāgavatam 3.2.8, Śrīmad-bhāgavatam 3.2.13, Śrīmad-bhāgavatam 3.14.26, Śrīmad-bhāgavatam 4.8.67, Śrīmad-bhāgavatam 4.17.32, Śrīmad-bhāgavatam 4.23.28, Śrīmad-bhāgavatam 10.4.15, Śrīmad-bhāgavatam 10.8.40, Śrī caitanya-caritāmṛta Madhya 24.176
- ó, jistě — Śrīmad-bhāgavatam 3.8.1
- běda — Śrīmad-bhāgavatam 3.13.45, Śrīmad-bhāgavatam 3.15.24, Śrīmad-bhāgavatam 3.21.52-54, Śrīmad-bhāgavatam 4.2.16, Śrīmad-bhāgavatam 4.9.31, Śrīmad-bhāgavatam 4.9.35, Śrīmad-bhāgavatam 5.8.16, Śrīmad-bhāgavatam 5.19.7, Śrīmad-bhāgavatam 5.24.24, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 6.18.40, Śrī caitanya-caritāmṛta Antya 1.170, Śrī caitanya-caritāmṛta Antya 17.51
- ó Pane — Śrīmad-bhāgavatam 3.16.24
- vskutku — Śrīmad-bhāgavatam 3.20.51, Śrīmad-bhāgavatam 3.21.20, Śrīmad-bhāgavatam 3.23.10, Śrīmad-bhāgavatam 6.3.25, Śrīmad-bhāgavatam 6.7.11, Śrīmad-bhāgavatam 10.30.10, Śrīmad-bhāgavatam 10.38.7, Śrīmad-bhāgavatam 10.44.13, Śrīmad-bhāgavatam 10.64.32, Śrīmad-bhāgavatam 12.12.56
- ó — Śrīmad-bhāgavatam 3.21.13, Śrīmad-bhāgavatam 3.29.4, Śrīmad-bhāgavatam 4.14.23, Śrīmad-bhāgavatam 10.14.33, Śrīmad-bhāgavatam 10.69.1-6, Śrīmad-bhāgavatam 10.78.34, Śrīmad-bhāgavatam 10.87.24, Śrī caitanya-caritāmṛta Ādi 1.71, Śrī caitanya-caritāmṛta Ādi 8.25, Śrī caitanya-caritāmṛta Madhya 20.170
- ó pane — Śrīmad-bhāgavatam 4.3.14
- ovšem — Śrīmad-bhāgavatam 4.8.12, Śrīmad-bhāgavatam 7.10.48, Śrīmad-bhāgavatam 10.2.39
- jsem zajisté potěšen — Śrīmad-bhāgavatam 5.3.17
- vyvolává údiv — Śrīmad-bhāgavatam 6.7.21
- opravdu — Śrīmad-bhāgavatam 7.15.75
- ó moji přátelé — Śrīmad-bhāgavatam 10.6.32
- zajisté — Śrīmad-bhāgavatam 10.7.31, Śrī caitanya-caritāmṛta Madhya 18.12
- jistĕ — Śrīmad-bhāgavatam 10.21.14, Śrīmad-bhāgavatam 10.29.36, Śrīmad-bhāgavatam 10.47.50
- bĕda — Śrīmad-bhāgavatam 10.39.21, Śrīmad-bhāgavatam 10.39.22, Śrīmad-bhāgavatam 10.44.7, Śrīmad-bhāgavatam 10.47.13, Śrīmad-bhāgavatam 10.87.22, Śrīmad-bhāgavatam 10.90.16, Śrīmad-bhāgavatam 10.90.23, Śrīmad-bhāgavatam 11.26.8
- politováníhodné — Śrīmad-bhāgavatam 10.47.21, Śrī caitanya-caritāmṛta Ādi 6.68
- vskutku. — Śrīmad-bhāgavatam 10.68.27
- běda, co na to říci — Śrī caitanya-caritāmṛta Madhya 24.128
- lituji — Śrī caitanya-caritāmṛta Antya 19.35
- bata idam
- jistě — Śrīmad-bhāgavatam 2.3.24
- bata sādhu
- příznivě oslavované — Śrīmad-bhāgavatam 1.10.30
- nūnam bata
- jistĕ — Śrīmad-bhāgavatam 10.81.33
- baṭa
- jsi — Śrī caitanya-caritāmṛta Ādi 17.270
- baṭa-vṛkṣāḥ
- fíkovníky — Śrī caitanya-caritāmṛta Madhya 24.299