Skip to main content

Synonyma

na anya-bandhū
kteří neměli jiného přítele — Śrīmad-bhāgavatam 6.2.28
anāthera bandhu
příteli bezmocných — Śrī caitanya-caritāmṛta Madhya 2.59
bandhu-hā
vrah synů — Śrīmad-bhāgavatam 1.7.39
bandhu
přátele a příbuzné — Śrīmad-bhāgavatam 1.14.1
přátele — Śrīmad-bhāgavatam 1.14.6
rodinným vztahům — Śrīmad-bhāgavatam 5.24.8
přátelé — Śrīmad-bhāgavatam 6.16.5, Śrīmad-bhāgavatam 10.1.62-63, Śrī caitanya-caritāmṛta Ādi 15.24, Śrī caitanya-caritāmṛta Madhya 5.36, Śrī caitanya-caritāmṛta Madhya 7.9
jiný přítel — Śrī caitanya-caritāmṛta Madhya 17.201
přítele — Śrī caitanya-caritāmṛta Madhya 17.202
přítel — Śrī caitanya-caritāmṛta Antya 3.236
ten, kdo poutá, nebo příbuzný — Śrī caitanya-caritāmṛta Antya 5.145
přátel a příbuzných — Śrī caitanya-caritāmṛta Antya 18.40
bandhu-rūpiṇā
jako důvěrný přítel — Śrīmad-bhāgavatam 1.15.5
bandhu-tyāga
zřeknutí se přátel — Śrīmad-bhāgavatam 2.10.49-50
bandhu-kṛtyam
povinnost přítele — Śrīmad-bhāgavatam 4.26.22
dvija-bandhu-liṅga
vlastnostmi toho, kdo se narodil v bráhmanské rodině, ale neplní povinnosti brāhmaṇyŚrīmad-bhāgavatam 5.12.1
bandhu-saṅge
ke světským přátelům — Śrī caitanya-caritāmṛta Ādi 5.224
bandhu-jana
přátelé. — Śrī caitanya-caritāmṛta Ādi 13.24
bandhu-bāndhava
přátel a příbuzných — Śrī caitanya-caritāmṛta Ādi 14.92
dīna-bandhu
příteli pokleslých. — Śrī caitanya-caritāmṛta Madhya 1.6
parāṇa-bandhu
přítel srdce — Śrī caitanya-caritāmṛta Madhya 2.69
bandhu-kṛtya
povinnosti přítele — Śrī caitanya-caritāmṛta Madhya 7.9
bandhu-gaṇa
přátelé — Śrī caitanya-caritāmṛta Madhya 13.143
přátelé. — Śrī caitanya-caritāmṛta Madhya 17.202
a přátelé. — Śrī caitanya-caritāmṛta Madhya 21.43
bandhu dekhi'
vidící přítele — Śrī caitanya-caritāmṛta Madhya 17.201
bandhu-han
vrah svých vlastních příbuzných. — Śrī caitanya-caritāmṛta Antya 5.143
bandhu-han-śabde
slovem bandhu-hanŚrī caitanya-caritāmṛta Antya 5.145
dui-bandhu lañā
se dvěma přáteli. — Śrī caitanya-caritāmṛta Antya 20.6
dui-bandhu-sane
se dvěma přáteli, jmenovitě Rāmānandou Rāyem a Svarūpou Dāmodarem Gosvāmīm. — Śrī caitanya-caritāmṛta Antya 20.69
bandhū
přátelé — Śrīmad-bhāgavatam 6.4.12