Skip to main content

Synonyma

bala-upetāḥ
velmi mocné osoby — Śrīmad-bhāgavatam 8.11.35
vipra-bala-udarkaḥ
prosperující díky bráhmanské síle, kterou byl obdařen — Śrīmad-bhāgavatam 8.15.31
bala-śāline
nejmocnějšímu, svrchovanému — Śrīmad-bhāgavatam 9.3.36
sva-bala-naṣṭim
zkázu svých vojáků — Śrīmad-bhāgavatam 9.10.21
buddhi-bala-udayam
jsou přítomny inteligence a tělesná síla — Śrīmad-bhāgavatam 10.1.48
bala-ucchrayāt
pro velkou tělesnou sílu. — Śrīmad-bhāgavatam 10.2.13
bala-ādhikyāt
pro svou neobyčejnou sílu — Śrīmad-bhāgavatam 10.8.12
mahā-bala
velkou moc. — Śrī caitanya-caritāmṛta Ādi 11.59
s velkou silou. — Śrī caitanya-caritāmṛta Madhya 13.88
velmi mocné. — Śrī caitanya-caritāmṛta Antya 16.60
bala bala
mluv dál, mluv dál — Śrī caitanya-caritāmṛta Ādi 17.234, Śrī caitanya-caritāmṛta Ādi 17.236, Śrī caitanya-caritāmṛta Ādi 17.239
pokračujte ve zpívání — Śrī caitanya-caritāmṛta Madhya 3.14
recituj dále — Śrī caitanya-caritāmṛta Madhya 14.9
mluv dále, mluv dále — Śrī caitanya-caritāmṛta Madhya 14.231
nija-bala
svou sílu — Śrī caitanya-caritāmṛta Madhya 1.200
dayā-bala
síla milosti. — Śrī caitanya-caritāmṛta Madhya 1.202
bhakti-bala
sílu oddanosti — Śrī caitanya-caritāmṛta Madhya 1.245
bala'
pronášejte — Śrī caitanya-caritāmṛta Madhya 1.276
vidhi-bala
síla daná prozřetelností — Śrī caitanya-caritāmṛta Madhya 2.30
mādhurī-bala
moc sladkosti — Śrī caitanya-caritāmṛta Madhya 2.62
kṛpā-mahā-bala
jak velice mocná je milost — Śrī caitanya-caritāmṛta Madhya 14.16
yāra yata bala
vší silou — Śrī caitanya-caritāmṛta Madhya 14.51
sarva bala
veškeré síly — Śrī caitanya-caritāmṛta Madhya 15.168
kṛṣṇa bala
říkej „Kṛṣṇa“ — Śrī caitanya-caritāmṛta Madhya 17.205, Śrī caitanya-caritāmṛta Madhya 17.205
bala hari hari
zpívejte „Hari, Hari“. — Śrī caitanya-caritāmṛta Madhya 19.42
mora bala
moje síla. — Śrī caitanya-caritāmṛta Madhya 23.123
bhāgya-bala
díky štěstí — Śrī caitanya-caritāmṛta Antya 16.145
yajña-bhuk bāla-keliḥ
i když přijímá obětiny při yajñi, v rámci svých dětských zábav si se svými přáteli pasáčky radostně pochutnával na jídle. — Śrīmad-bhāgavatam 10.13.11
bāla-bhāṣitam
naivní povídačky shromážděných dětí — Śrīmad-bhāgavatam 10.7.10
bāla-hatyā
zabití dětí — Śrīmad-bhāgavatam 1.7.56
kvůli zabití dítěte — Śrīmad-bhāgavatam 6.16.14
bāla
chlapci — Śrīmad-bhāgavatam 1.8.49
jako dítě — Śrīmad-bhāgavatam 2.3.15
děti — Śrī caitanya-caritāmṛta Madhya 18.121-122
bāla-prajā
s malými dětmi — Śrīmad-bhāgavatam 1.9.13
bāla-līlayā
dětství. — Śrīmad-bhāgavatam 3.2.2
bāla-siṁha
lvíče — Śrīmad-bhāgavatam 3.2.28
bāla-vat
jako dítě — Śrīmad-bhāgavatam 3.18.24
jako chlapec. — Śrīmad-bhāgavatam 6.15.6
jako chlapec — Śrīmad-bhāgavatam 7.13.10