Skip to main content

Synonyma

kuru-bala-abdhim
oceán vojenské síly Kuruovců — Śrīmad-bhāgavatam 1.15.14
bāla-vyajana-chatra-agryaiḥ
chráněn nádherně zdobenými slunečníky a ovíván těmi nejlepšími cāmaramiŚrīmad-bhāgavatam 8.10.16-18
uru-bala-anvitaḥ
velice mocný — Śrīmad-bhāgavatam 3.5.34
bala
silou — Bg. 17.5-6, Śrīmad-bhāgavatam 9.10.17
síla — Bg. 17.8, Śrīmad-bhāgavatam 4.14.14, Śrīmad-bhāgavatam 5.1.36, Śrīmad-bhāgavatam 5.24.30, Śrī caitanya-caritāmṛta Ādi 4.147, Śrī caitanya-caritāmṛta Ādi 4.157, Śrī caitanya-caritāmṛta Ādi 7.81, Śrī caitanya-caritāmṛta Ādi 7.137, Śrī caitanya-caritāmṛta Ādi 8.84, Śrī caitanya-caritāmṛta Madhya 22.18, Śrī caitanya-caritāmṛta Antya 16.138
Baladeva, Kṛṣṇův starší bratr — Śrīmad-bhāgavatam 2.7.34-35
sílu — Śrīmad-bhāgavatam 5.2.21
tělesnou silou — Śrīmad-bhāgavatam 5.17.12
a silou — Śrīmad-bhāgavatam 6.13.16
a dostatečnou tělesnou silou — Śrīmad-bhāgavatam 7.3.23
síly těla — Śrīmad-bhāgavatam 7.4.13
síla těla — Śrīmad-bhāgavatam 7.8.8
a síly těla — Śrīmad-bhāgavatam 7.8.50
tělesná síla — Śrīmad-bhāgavatam 7.9.9
fyzické síly — Śrīmad-bhāgavatam 8.2.30
síle — Śrīmad-bhāgavatam 8.15.10-11
bala-udayam
projevená silou. — Śrīmad-bhāgavatam 3.6.35
bala-vīryayoḥ
síly a moci — Śrīmad-bhāgavatam 4.6.7
bala-bhadraḥ
Balabhadra — Śrīmad-bhāgavatam 5.20.26
bala-bhit
hubitel démona Baly — Śrīmad-bhāgavatam 6.12.32
bala-indriyaḥ
jehož síla a schopnosti smyslů — Śrīmad-bhāgavatam 6.17.2-3
bala-vīrya-dṛptaḥ
pyšný na sílu svého těla a schopnost každého porazit — Śrīmad-bhāgavatam 7.8.46
tapaḥ-yoga-bala
díky askezi, mystické moci a síle — Śrīmad-bhāgavatam 7.10.27
bala-vīryam
sílu a energii — Śrīmad-bhāgavatam 8.7.11
bala-pākayoḥ
dvou démonů, kteří se jmenovali Bala a Pāka — Śrīmad-bhāgavatam 8.11.28
bala-upetāḥ
velmi mocné osoby — Śrīmad-bhāgavatam 8.11.35
vipra-bala-udarkaḥ
prosperující díky bráhmanské síle, kterou byl obdařen — Śrīmad-bhāgavatam 8.15.31
bala-śāline
nejmocnějšímu, svrchovanému — Śrīmad-bhāgavatam 9.3.36
sva-bala-naṣṭim
zkázu svých vojáků — Śrīmad-bhāgavatam 9.10.21
buddhi-bala-udayam
jsou přítomny inteligence a tělesná síla — Śrīmad-bhāgavatam 10.1.48
bala-ucchrayāt
pro velkou tělesnou sílu. — Śrīmad-bhāgavatam 10.2.13
bala-ādhikyāt
pro svou neobyčejnou sílu — Śrīmad-bhāgavatam 10.8.12
yajña-bhuk bāla-keliḥ
i když přijímá obětiny při yajñi, v rámci svých dětských zábav si se svými přáteli pasáčky radostně pochutnával na jídle. — Śrīmad-bhāgavatam 10.13.11
bāla-bhāṣitam
naivní povídačky shromážděných dětí — Śrīmad-bhāgavatam 10.7.10
bāla-hatyā
zabití dětí — Śrīmad-bhāgavatam 1.7.56
kvůli zabití dítěte — Śrīmad-bhāgavatam 6.16.14
bāla
chlapci — Śrīmad-bhāgavatam 1.8.49
jako dítě — Śrīmad-bhāgavatam 2.3.15
bāla-prajā
s malými dětmi — Śrīmad-bhāgavatam 1.9.13
bāla-līlayā
dětství. — Śrīmad-bhāgavatam 3.2.2