Skip to main content

Synonyma

acyuta-balaḥ
transcendentální silou Kṛṣṇy — Śrīmad-bhāgavatam 7.15.45
ati-balaḥ
velmi silný — Śrīmad-bhāgavatam 7.8.14
s velkým úsilím — Śrīmad-bhāgavatam 8.2.27
baddha-balaḥ
když zesílí — Śrīmad-bhāgavatam 10.4.38
sa-balaḥ
spolu s Baladevem — Śrīmad-bhāgavatam 2.7.29
s Baladevem — Śrīmad-bhāgavatam 3.2.26
balaḥ
síla — Śrīmad-bhāgavatam 3.10.6, Śrīmad-bhāgavatam 7.8.6
Baladeva — Śrīmad-bhāgavatam 4.5.21, Śrīmad-bhāgavatam 10.13.39
Bala — Śrīmad-bhāgavatam 5.24.16
Pán Balarāma — Śrīmad-bhāgavatam 6.8.18
démon Bala — Śrīmad-bhāgavatam 8.11.19, Śrīmad-bhāgavatam 8.11.21
jehož síla — Śrīmad-bhāgavatam 9.23.26
mahā-balaḥ
mocný — Śrīmad-bhāgavatam 3.17.26
udatný Dhruva Mahārāja — Śrīmad-bhāgavatam 4.10.2
nejmocnější — Śrīmad-bhāgavatam 7.4.9-12
svrchovaně mocný — Śrīmad-bhāgavatam 9.3.33
nesmírně mocný Kaṁsa.atha – takto — Śrīmad-bhāgavatam 10.1.69
su-mahā-balaḥ
nesmírně mocný Jambhāsura. — Śrīmad-bhāgavatam 8.11.14
jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ
jakož i Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa a Viṣvaksena — Śrīmad-bhāgavatam 8.21.16-17