Skip to main content

Synonyma

bakī-baka-anujaḥ
mladší bratr Pūtany a Bakāsury — Śrīmad-bhāgavatam 10.12.14
baka-ari-uśat-mukham
nádherný obličej Bakāsurova nepřítele, Kṛṣṇy — Śrīmad-bhāgavatam 10.12.24
baka-ari
nepřítele Bakāsury — Śrīmad-bhāgavatam 10.12.26
baka-arim
na nepřítele Bakāsury — Śrīmad-bhāgavatam 10.11.52
baka
jeřáb — Śrīmad-bhāgavatam 3.10.25
volavky — Śrīmad-bhāgavatam 5.14.29
asurou jménem Baka — Śrīmad-bhāgavatam 10.2.1-2
volavka — Śrī caitanya-caritāmṛta Antya 5.129
baka-kaṅka-gṛdhraiḥ
s jeřáby, volavkami a supy. — Śrīmad-bhāgavatam 5.13.16
baka-rūpa-dhṛk
v těle velké volavky — Śrīmad-bhāgavatam 10.11.48
mahā-baka-grastam
spolknutého velkou volavkou — Śrīmad-bhāgavatam 10.11.49
baka-āsyāt
z Bakāsurova chřtánu — Śrīmad-bhāgavatam 10.11.53
baka-vat
jako Bakāsura — Śrīmad-bhāgavatam 10.12.24
baka-pāṅti
jako řada bílých volavek — Śrī caitanya-caritāmṛta Madhya 21.109
jako řady volavek — Śrī caitanya-caritāmṛta Antya 19.39
baka-prāya
jako volavka. — Śrī caitanya-caritāmṛta Antya 7.102
baka-pāṅti bhāla
jako řada volavek — Śrī caitanya-caritāmṛta Antya 15.66