Skip to main content

Synonyma

bṛhat-balam
velice mocná — Śrīmad-bhāgavatam 4.29.7
bṛhat-calat-śroṇī-bhara-ākrānta-gatiḥ
přetížený vahou jejích velkých prsou, unavila se a musela zpomalit — Śrīmad-bhāgavatam 10.9.10
bṛhat-bāhuḥ
válečník mocných paží — Śrīmad-bhāgavatam 4.10.6
bṛhat-sāma
Bṛhat-sāma — Bg. 10.35
bṛhat-śravāḥ
velmi vážený — Śrīmad-bhāgavatam 1.5.1
velice proslulý. — Śrīmad-bhāgavatam 1.17.43-44
velké slávy — Śrīmad-bhāgavatam 3.17.28
jehož činy byly velké — Śrīmad-bhāgavatam 4.25.10
bṛhat
vysoce — Śrīmad-bhāgavatam 1.18.46
veliký — Śrīmad-bhāgavatam 2.2.28
úplná pohlavní zdrženlivost — Śrīmad-bhāgavatam 3.12.42
široké — Śrīmad-bhāgavatam 3.15.20
plně vyvinutá — Śrīmad-bhāgavatam 3.20.36
velkým — Śrīmad-bhāgavatam 4.29.49
velké — Śrīmad-bhāgavatam 5.12.10, Śrīmad-bhāgavatam 7.15.41
velký — Śrīmad-bhāgavatam 5.20.29
větší než největší — Śrīmad-bhāgavatam 7.3.32
Nejvyšší Brahman — Śrīmad-bhāgavatam 9.4.37
védské poznání. — Śrīmad-bhāgavatam 9.16.25
velkými — Śrīmad-bhāgavatam 10.6.5-6
velkých — Śrī caitanya-caritāmṛta Ādi 17.90
bṛhat-śroṇiḥ
silný pas — Śrīmad-bhāgavatam 4.21.16
bṛhat-vratam
zapřisáhlý brahmacārīŚrīmad-bhāgavatam 4.27.21
bṛhat-ślokena
ozdobený všemi vznešenými vlastnostmi, jež popisují básníci — Śrīmad-bhāgavatam 5.4.2
bṛhat tat
ta konečná příčina. — Śrīmad-bhāgavatam 6.4.32
bṛhat-vadhāt
ze zabití brāhmaṇy.Śrīmad-bhāgavatam 6.13.4
bṛhat-vrataḥ
trvale dodržující slib celibátu — Śrīmad-bhāgavatam 7.12.7
bṛhat-vratāḥ
složili slib celibátu. — Śrīmad-bhāgavatam 7.12.12
dokonalí brahmacārīniŚrīmad-bhāgavatam 8.21.1
bṛhat-kapāṭa
a na velkých vratech — Śrīmad-bhāgavatam 10.3.48-49
bṛhat vanam
velký les — Śrīmad-bhāgavatam 10.5.26
bṛhat vapuḥ
nesmírně velké tělo — Śrīmad-bhāgavatam 10.12.16
bṛhat-vastu
podstata, která je větší než největší — Śrī caitanya-caritāmṛta Ādi 7.138
největší — Śrī caitanya-caritāmṛta Madhya 6.139
sarva-bṛhat-tama
summum bonum mezi relativními pravdami — Śrī caitanya-caritāmṛta Madhya 24.71