Skip to main content

Synonyma

aśeṣa
neomezená — Śrīmad-bhāgavatam 1.15.29, Śrīmad-bhāgavatam 4.30.27, Śrī caitanya-caritāmṛta Madhya 20.160
neomezeně mnoho — Śrīmad-bhāgavatam 3.1.12
neomezeně mnoha — Śrīmad-bhāgavatam 3.6.8, Śrīmad-bhāgavatam 7.7.38
nekonečné — Śrīmad-bhāgavatam 3.7.14, Śrīmad-bhāgavatam 9.16.23, Śrī caitanya-caritāmṛta Madhya 21.17
všeho — Śrīmad-bhāgavatam 3.21.15
všech — Śrīmad-bhāgavatam 3.21.30, Śrīmad-bhāgavatam 3.22.1, Śrīmad-bhāgavatam 3.33.2
všemi — Śrīmad-bhāgavatam 3.21.34
všechny — Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 6.4.27-28
neomezené množství — Śrīmad-bhāgavatam 4.9.42-43
v neomezeném množství — Śrīmad-bhāgavatam 4.21.4
nesčetné — Śrīmad-bhāgavatam 4.21.9, Śrīmad-bhāgavatam 4.21.18, Śrīmad-bhāgavatam 4.21.32
nesčetní — Śrīmad-bhāgavatam 4.21.10, Śrīmad-bhāgavatam 5.10.8
nesčetná — Śrīmad-bhāgavatam 4.21.31
neomezený — Śrīmad-bhāgavatam 4.21.39, Śrī caitanya-caritāmṛta Ādi 2.14
neomezeně — Śrīmad-bhāgavatam 4.23.1-3, Śrīmad-bhāgavatam 5.3.8, Śrī caitanya-caritāmṛta Madhya 24.217
neomezené — Śrīmad-bhāgavatam 4.31.18, Śrīmad-bhāgavatam 5.3.11, Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.2.14, Śrīmad-bhāgavatam 7.9.25, Śrī caitanya-caritāmṛta Madhya 1.10
neomezených — Śrīmad-bhāgavatam 5.14.7
aśeṣa-bandhanaḥ
nekonečná pouta. — Śrīmad-bhāgavatam 1.15.40
nibhṛta-aśeṣa
meditační rozpoložení — Śrīmad-bhāgavatam 1.18.31
aśeṣa-jīva-nikāyānām
neomezeného množství živých bytostí — Śrīmad-bhāgavatam 5.24.19
aśeṣa-kṛcchrebhyaḥ
před neomezeným utrpením — Śrīmad-bhāgavatam 6.8.29
aśeṣa-pāpmanām
od neomezeně mnoha hříšných činů — Śrīmad-bhāgavatam 6.13.22-23
aśeṣa-dhiṣṇya-pāḥ
hlavní osobnosti všech planet — Śrīmad-bhāgavatam 7.4.13
aśeṣa-sākṣiṇaḥ
svědek a znalec všeho. — Śrīmad-bhāgavatam 8.6.14
aśeṣa-saṁjñaḥ
tatáž osoba s různými jmény. — Śrīmad-bhāgavatam 10.3.25
tam aśeṣa-śekharam
Kṛṣṇu, jenž byl korunou všeho příznivého a nepřipadalo v úvahu, že by byl špinavý — Śrīmad-bhāgavatam 10.11.20
aśeṣa-dṛk hariḥ
Kṛṣṇa, jenž má neomezenou moc, znal minulost, budoucnost a přítomnost. — Śrīmad-bhāgavatam 10.12.28
aśeṣa-bhūtam
jelikož je úplný — Śrī caitanya-caritāmṛta Ādi 2.14
úplný — Śrī caitanya-caritāmṛta Madhya 20.160
aśeṣa-viśeṣe
neomezená různorodost požitků — Śrī caitanya-caritāmṛta Ādi 4.225
ve velkém. — Śrī caitanya-caritāmṛta Ādi 7.165