Skip to main content

Synonyma

ati-kātareṇa
s velikou úzkostí. — Śrīmad-bhāgavatam 3.15.35
ati-vaiśasāḥ
vražedná. — Śrīmad-bhāgavatam 3.19.21
ati-lolupān
milující sex — Śrīmad-bhāgavatam 3.20.23
ati-udāram
nejshovívavější — Śrīmad-bhāgavatam 3.28.32
ati-dustarām
krajně nebezpečná — Śrīmad-bhāgavatam 4.10.29
ati-dāruṇaḥ
velice krutý — Śrīmad-bhāgavatam 4.13.41
ati-śoka-kātarāḥ
velice zarmoucení — Śrīmad-bhāgavatam 4.13.48
ati-hrasva
velice krátké — Śrīmad-bhāgavatam 4.14.44
ati-ruṣṭam
velice rozhněvaná — Śrīmad-bhāgavatam 4.19.34
ati-martyam
neobyčejné — Śrīmad-bhāgavatam 4.23.38
ati-viṣama
velice nebezpečný — Śrīmad-bhāgavatam 5.1.22
ati-puruṣa
nadlidský — Śrīmad-bhāgavatam 5.1.30
ati-tigma-dantau
s velice ostrým hrotem — Śrīmad-bhāgavatam 5.2.8
ati-viśāradaḥ
značně zkušený — Śrīmad-bhāgavatam 5.2.17
ati-pramoda
velké radosti — Śrīmad-bhāgavatam 5.4.4
ati-su-kumāra
velmi jemné — Śrīmad-bhāgavatam 5.5.31
ati-tarṣeṇa
s velkou úzkostí — Śrīmad-bhāgavatam 5.8.15
ati-karāla
hrozivý — Śrīmad-bhāgavatam 5.9.16
ati-dāruṇam
hrůzostrašná — Śrīmad-bhāgavatam 5.9.17
ati-durviṣaheṇa
jež byla pronikavá a nesnesitelná — Śrīmad-bhāgavatam 5.9.17
ati-uṣṇam
velmi horkou — Śrīmad-bhāgavatam 5.9.18
ati-pāna
z přemíry pití — Śrīmad-bhāgavatam 5.9.18
ati-kramaḥ
hranice přestupku — Śrīmad-bhāgavatam 5.9.19
ati-pīvā
příliš silný a zdatný — Śrīmad-bhāgavatam 5.10.6
na ati-vyutpanna-matim
králi Rahūgaṇovi, který ve skutečnosti nebyl zkušený — Śrīmad-bhāgavatam 5.10.8
ati-vidām
těch, kdo jsou velice zkušení — Śrīmad-bhāgavatam 5.11.1
ati-pāram
ke konečnému cíli duchovní existence. — Śrīmad-bhāgavatam 5.13.20
ati-paruṣa
nesmírně bodavé — Śrīmad-bhāgavatam 5.14.11
ati-vyathita
velmi zarmoucené — Śrīmad-bhāgavatam 5.14.11
ati-bhara-girim
velkou horu — Śrīmad-bhāgavatam 5.14.18
ati-kṛpaṇa-buddhiḥ
jehož inteligence je otupělá, protože nevyužívá náležitě toho, čím je obdařen — Śrīmad-bhāgavatam 5.14.31
ati-śuddha-matiḥ
jehož zcela čisté vědomí (plná realizace toho, že tělo a mysl jsou oddělené od duše) — Śrīmad-bhāgavatam 5.15.7
ati-madhura
velice sladká — Śrīmad-bhāgavatam 5.16.17
ati-ucca-nipāta
pádem z veliké výšky — Śrīmad-bhāgavatam 5.16.19
ati-mahatā kālena
po dlouhé době — Śrīmad-bhāgavatam 5.17.1
ati-rabhasatara
prudčeji — Śrīmad-bhāgavatam 5.17.9
ati-manoharāṇi
velmi krásné — Śrīmad-bhāgavatam 5.25.4
ati-bhayānakaiḥ
kteří nahánějí hrůzu — Śrīmad-bhāgavatam 5.26.8
ati-krūra
mnohem krutější a podlejší — Śrīmad-bhāgavatam 5.26.11
ati-tapyamāne
která je rozpalována — Śrīmad-bhāgavatam 5.26.14