Skip to main content

Synonyma

ati-adbhutam
nanejvýš úžasné — Śrīmad-bhāgavatam 7.1.16
které jsou úžasné — Śrīmad-bhāgavatam 8.3.20-21
ati-alam
velice — Śrīmad-bhāgavatam 5.15.16
ati-amarṣī
nepřemožitelný — Śrīmad-bhāgavatam 3.1.37
ati-arocata
překonávající, vypadal překrásně — Śrīmad-bhāgavatam 8.18.18
ati-aruṇa
rudé — Śrīmad-bhāgavatam 4.17.15
ati
příliš — Bg. 6.11-12, Bg. 6.11-12, Śrīmad-bhāgavatam 4.29.54
příliš mnoho — Bg. 6.16, Bg. 6.16
nesmírně — Bg. 18.77, Śrīmad-bhāgavatam 1.18.32, Śrīmad-bhāgavatam 7.9.15, Śrī caitanya-caritāmṛta Madhya 14.253
velice vážné — Śrīmad-bhāgavatam 1.14.5
překonávající — Śrīmad-bhāgavatam 1.16.32-33
velice — Śrīmad-bhāgavatam 1.18.17, Śrīmad-bhāgavatam 1.19.2, Śrīmad-bhāgavatam 3.2.33, Śrīmad-bhāgavatam 3.9.12, Śrīmad-bhāgavatam 4.14.3, Śrīmad-bhāgavatam 4.24.65, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.2.4, Śrīmad-bhāgavatam 5.9.18, Śrīmad-bhāgavatam 5.13.10, Śrīmad-bhāgavatam 6.11.9, Śrīmad-bhāgavatam 7.8.17, Śrīmad-bhāgavatam 8.10.50, Śrīmad-bhāgavatam 8.21.9, Śrīmad-bhāgavatam 10.6.12, Śrīmad-bhāgavatam 10.6.31, Śrīmad-bhāgavatam 10.7.31, Śrī caitanya-caritāmṛta Ādi 4.104, Śrī caitanya-caritāmṛta Ādi 8.67, Śrī caitanya-caritāmṛta Ādi 16.93, Śrī caitanya-caritāmṛta Ādi 17.304, Śrī caitanya-caritāmṛta Madhya 9.3
neobyčejně — Śrīmad-bhāgavatam 2.7.28
větší — Śrīmad-bhāgavatam 3.14.26
velké — Śrīmad-bhāgavatam 4.21.46
veliký — Śrīmad-bhāgavatam 4.21.50
velikou — Śrīmad-bhāgavatam 5.8.9
velký — Śrīmad-bhāgavatam 5.9.18
velmi — Śrīmad-bhāgavatam 5.24.24, Śrīmad-bhāgavatam 6.12.5, Śrī caitanya-caritāmṛta Ādi 4.105, Śrī caitanya-caritāmṛta Madhya 1.166, Śrī caitanya-caritāmṛta Madhya 3.51, Śrī caitanya-caritāmṛta Madhya 8.166, Śrī caitanya-caritāmṛta Madhya 11.1, Śrī caitanya-caritāmṛta Madhya 14.250, Śrī caitanya-caritāmṛta Madhya 15.69, Śrī caitanya-caritāmṛta Madhya 19.145, Śrī caitanya-caritāmṛta Madhya 20.351, Śrī caitanya-caritāmṛta Madhya 22.1, Śrī caitanya-caritāmṛta Madhya 22.18, Śrī caitanya-caritāmṛta Antya 3.209, Śrī caitanya-caritāmṛta Antya 13.5, Śrī caitanya-caritāmṛta Antya 13.18, Śrī caitanya-caritāmṛta Antya 15.74, Śrī caitanya-caritāmṛta Antya 17.1, Śrī caitanya-caritāmṛta Antya 18.69, Śrī caitanya-caritāmṛta Antya 19.76
velkou — Śrīmad-bhāgavatam 7.8.34
veliké — Śrī caitanya-caritāmṛta Ādi 4.47
mnoho — Śrī caitanya-caritāmṛta Ādi 8.65, Śrī caitanya-caritāmṛta Madhya 16.92
velice. — Śrī caitanya-caritāmṛta Ādi 12.14
hodně — Śrī caitanya-caritāmṛta Ādi 17.329
mnohem — Śrī caitanya-caritāmṛta Madhya 8.201
naprosto — Śrī caitanya-caritāmṛta Antya 16.144
ati-mānitā
očekávání úcty — Bg. 16.1-3
ati-uṣṇa
příliš pálivá — Bg. 17.9
ati-nirvṛtaḥ
zcela zaplaven — Śrīmad-bhāgavatam 1.6.17
ati-ciram
na dlouhou dobu — Śrīmad-bhāgavatam 1.8.23
ati-rathe
velkého generála — Śrīmad-bhāgavatam 1.9.13
ati-kramya
po projití — Śrīmad-bhāgavatam 1.10.34-35
ati-pīḍitaḥ
příliš zarmoucený. — Śrīmad-bhāgavatam 1.13.35
ati-gāḍhena
s velikou důvěrností — Śrīmad-bhāgavatam 1.15.28
ati-dūre
daleko — Śrīmad-bhāgavatam 1.16.17
ati-bharam
příliš těžké břímě — Śrīmad-bhāgavatam 1.16.34
ati-dīrgheṇa
velice dlouhá doba — Śrīmad-bhāgavatam 2.8.4
ati-ulbaṇa
krutě — Śrīmad-bhāgavatam 3.1.16
ati-pūruṣāṇi
nadlidské — Śrīmad-bhāgavatam 3.5.16
ati-tṛptaḥ
příliš uspokojen — Śrīmad-bhāgavatam 3.14.1