Skip to main content

Synonyma

atha
navíc — Śrīmad-bhāgavatam 3.28.37, Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 7.6.20-23
spíše — Śrīmad-bhāgavatam 4.25.28
jinak — Śrīmad-bhāgavatam 5.3.7
přesto — Śrīmad-bhāgavatam 5.3.12
poté (po odchodu Svého otce) — Śrīmad-bhāgavatam 5.4.8
rovněž — Śrīmad-bhāgavatam 5.4.11-12, Śrīmad-bhāgavatam 9.22.30-31
nato — Śrīmad-bhāgavatam 5.23.1
kromě toho — Śrīmad-bhāgavatam 5.26.30, Śrī caitanya-caritāmṛta Madhya 22.136
jakož i — Śrīmad-bhāgavatam 6.7.25, Śrīmad-bhāgavatam 6.14.19, Śrīmad-bhāgavatam 6.15.12-15, Śrīmad-bhāgavatam 7.2.18-19, Śrīmad-bhāgavatam 7.8.36, Śrīmad-bhāgavatam 7.12.18, Śrīmad-bhāgavatam 7.14.30-33, Śrīmad-bhāgavatam 8.13.2-3, Śrīmad-bhāgavatam 8.13.5, Śrīmad-bhāgavatam 9.15.1
vskutku — Śrīmad-bhāgavatam 6.8.16
následkem čehož — Śrīmad-bhāgavatam 6.18.59
pak — Śrīmad-bhāgavatam 6.19.21, Śrīmad-bhāgavatam 7.8.1, Śrīmad-bhāgavatam 7.8.2, Śrīmad-bhāgavatam 8.15.8-9, Śrīmad-bhāgavatam 8.21.26, Śrīmad-bhāgavatam 9.10.21, Śrīmad-bhāgavatam 9.12.5, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 10.4.23
také (jako čtyři Kumārové a další) — Śrīmad-bhāgavatam 7.9.8
takovém — Śrīmad-bhāgavatam 7.13.38
Brahmaloka, vrchol hmotného požitku — Śrīmad-bhāgavatam 7.15.54
poté (po zjevení bohyně štěstí) — Śrīmad-bhāgavatam 8.8.30
teď — Śrīmad-bhāgavatam 8.10.45
jako — Śrīmad-bhāgavatam 8.15.7, Śrīmad-bhāgavatam 10.3.43
samozřejmě — Śrīmad-bhāgavatam 8.16.44-45
nebo — Śrīmad-bhāgavatam 8.18.22, Śrīmad-bhāgavatam 8.23.31
takto (Cākṣuṣi) — Śrīmad-bhāgavatam 9.2.23-24
potom, od Prāruṇy — Śrīmad-bhāgavatam 9.7.4
poté (když Pán na žádost Bharaty přijal trůn) — Śrīmad-bhāgavatam 9.11.25
jemu — Śrīmad-bhāgavatam 9.12.11, Śrīmad-bhāgavatam 9.13.16, Śrīmad-bhāgavatam 9.17.8, Śrīmad-bhāgavatam 9.22.46-48
poté (syn Upagupty) — Śrīmad-bhāgavatam 9.13.25
nyní (poté, co jsi vyslechl popis dynastie Slunce) — Śrīmad-bhāgavatam 9.14.1
jestliže tvůj syn nemá být takový — Śrīmad-bhāgavatam 9.15.11
Suhotrovi — Śrīmad-bhāgavatam 9.22.4-5
jehož — Śrīmad-bhāgavatam 9.22.49
jemu (Homovi) — Śrīmad-bhāgavatam 9.23.3-4
poté, jeho syn — Śrīmad-bhāgavatam 9.23.16
u příležitosti Pánova zjevení — Śrīmad-bhāgavatam 10.3.1-5
po těchto Vasudevových modlitbách — Śrīmad-bhāgavatam 10.3.23
když se Vasudeva pokoušel vynést svého transcendentálního syna z vězení — Śrīmad-bhāgavatam 10.3.48-49
z toho důvodu — Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.104
tímto — Śrī caitanya-caritāmṛta Madhya 22.16
dále — Śrī caitanya-caritāmṛta Madhya 23.14-15
nyní (ještě navíc k těmto) — Śrī caitanya-caritāmṛta Madhya 23.78
atha u
nebo jinými slovy — Bg. 4.35
atha vā
nebo — Bg. 6.42, Bg. 10.42, Bg. 11.41-42, Śrīmad-bhāgavatam 4.18.3, Śrī caitanya-caritāmṛta Ādi 2.20, Śrī caitanya-caritāmṛta Madhya 19.199-200, Śrī caitanya-caritāmṛta Madhya 20.163, Śrī caitanya-caritāmṛta Madhya 20.376, Śrī caitanya-caritāmṛta Madhya 23.29