Skip to main content

Synonyma

ataḥ param
v budoucnu. — Bg. 2.12
poté. — Śrīmad-bhāgavatam 1.3.22
za hranicemi — Śrīmad-bhāgavatam 3.8.32
dále — Śrīmad-bhāgavatam 3.9.3, Śrī caitanya-caritāmṛta Antya 5.124-125
potom — Śrīmad-bhāgavatam 5.20.1
a poté, v budoucnosti. — Śrīmad-bhāgavatam 6.15.2
ataḥ
proto — Bg. 9.24, Bg. 15.18, Śrīmad-bhāgavatam 1.1.11, Śrīmad-bhāgavatam 1.2.22, Śrīmad-bhāgavatam 1.17.10-11, Śrīmad-bhāgavatam 1.19.37, Śrīmad-bhāgavatam 2.7.29, Śrīmad-bhāgavatam 2.10.34, Śrīmad-bhāgavatam 3.4.31, Śrīmad-bhāgavatam 3.6.39, Śrīmad-bhāgavatam 3.9.13, Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 3.22.4, Śrīmad-bhāgavatam 3.22.14, Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 3.24.15, Śrīmad-bhāgavatam 3.26.49, Śrīmad-bhāgavatam 3.27.19, Śrīmad-bhāgavatam 4.2.30, Śrīmad-bhāgavatam 4.4.18, Śrīmad-bhāgavatam 4.8.32, Śrīmad-bhāgavatam 4.20.5, Śrīmad-bhāgavatam 4.29.79, Śrīmad-bhāgavatam 5.5.19, Śrīmad-bhāgavatam 6.2.46, Śrīmad-bhāgavatam 6.17.15, Śrīmad-bhāgavatam 7.1.12, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 8.11.38, Śrīmad-bhāgavatam 8.19.9, Śrīmad-bhāgavatam 9.14.1, Śrīmad-bhāgavatam 10.10.20-22, Śrīmad-bhāgavatam 10.12.12, Śrī caitanya-caritāmṛta Madhya 8.111, Śrī caitanya-caritāmṛta Madhya 14.163, Śrī caitanya-caritāmṛta Madhya 20.113, Śrī caitanya-caritāmṛta Madhya 20.119, Śrī caitanya-caritāmṛta Madhya 22.6, Śrī caitanya-caritāmṛta Madhya 24.137, Śrī caitanya-caritāmṛta Madhya 25.138
než toto — Bg. 13.8-12
tak — Śrīmad-bhāgavatam 1.2.13
toto — Śrīmad-bhāgavatam 1.3.32
z tohoto důvodu — Śrīmad-bhāgavatam 2.2.3
nad tím — Śrīmad-bhāgavatam 2.2.33
kromě toho — Śrīmad-bhāgavatam 3.3.15
získávají — Śrīmad-bhāgavatam 3.5.40
zde — Śrīmad-bhāgavatam 3.10.30
potom — Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 3.23.48
od chvíle — Śrīmad-bhāgavatam 3.33.7
poté — Śrīmad-bhāgavatam 4.8.6, Śrīmad-bhāgavatam 4.22.32, Śrīmad-bhāgavatam 5.5.8, Śrīmad-bhāgavatam 9.23.30-31, Śrīmad-bhāgavatam 9.24.49
od toho — Śrīmad-bhāgavatam 4.9.13, Śrīmad-bhāgavatam 5.22.14
takto. — Śrīmad-bhāgavatam 4.30.18
brāhmaṇůmŚrīmad-bhāgavatam 5.5.23
z tohoto — Śrīmad-bhāgavatam 5.13.19
jako takový — Śrīmad-bhāgavatam 6.3.7
nyní — Śrīmad-bhāgavatam 6.6.38-39, Śrīmad-bhāgavatam 9.2.22
proto. — Śrīmad-bhāgavatam 7.1.38
z toho — Śrīmad-bhāgavatam 7.7.41
z toho (lotosu) — Śrīmad-bhāgavatam 7.9.34
z toho důvodu — Śrīmad-bhāgavatam 8.16.36
poté (od Campy) — Śrīmad-bhāgavatam 9.8.1
takto — Śrīmad-bhāgavatam 9.9.38
jemu — Śrīmad-bhāgavatam 9.17.9
a jemu (Rādhikovi) — Śrīmad-bhāgavatam 9.22.10
než zasvěcený brāhmaṇaŚrī caitanya-caritāmṛta Madhya 11.192, Śrī caitanya-caritāmṛta Madhya 19.72, Śrī caitanya-caritāmṛta Antya 16.27
proto (protože Kṛṣṇovo jméno, podoba a vlastnosti jsou všechny na absolutní úrovni) — Śrī caitanya-caritāmṛta Madhya 17.136
proto (protože je vzácné vidět čisté oddané Pána) — Śrī caitanya-caritāmṛta Madhya 22.85
než tato — Śrī caitanya-caritāmṛta Madhya 25.36
než On (Vāsudeva) — Śrī caitanya-caritāmṛta Antya 1.67
ataḥ ūrdhvam
potom — Bg. 12.8
tattvam ataḥ
taková pravda — Śrīmad-bhāgavatam 3.8.3
ataḥ eva
proto — Śrīmad-bhāgavatam 3.27.5, Śrīmad-bhāgavatam 4.20.29, Śrīmad-bhāgavatam 5.8.9