Skip to main content

Synonyma

astu
má být — Bg. 2.47
ať je — Bg. 3.10
nechť — Bg. 11.39, Śrīmad-bhāgavatam 1.19.16, Śrīmad-bhāgavatam 4.2.23, Śrīmad-bhāgavatam 4.6.53
nechť je — Śrīmad-bhāgavatam 1.9.34, Śrīmad-bhāgavatam 1.19.2, Śrīmad-bhāgavatam 2.9.32, Śrīmad-bhāgavatam 3.23.54, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 4.24.33, Śrīmad-bhāgavatam 5.18.9, Śrīmad-bhāgavatam 6.4.15, Śrīmad-bhāgavatam 6.7.27, Śrīmad-bhāgavatam 6.9.24, Śrīmad-bhāgavatam 6.14.55, Śrīmad-bhāgavatam 7.4.25-26, Śrīmad-bhāgavatam 8.22.33, Śrī caitanya-caritāmṛta Ādi 1.17, Śrī caitanya-caritāmṛta Ādi 1.52, Śrī caitanya-caritāmṛta Madhya 22.133, Śrī caitanya-caritāmṛta Madhya 24.195, Śrī caitanya-caritāmṛta Madhya 25.109, Śrī caitanya-caritāmṛta Madhya 25.282, Śrī caitanya-caritāmṛta Antya 1.7, Śrī caitanya-caritāmṛta Antya 20.155
nechť je. — Śrīmad-bhāgavatam 1.9.35, Śrīmad-bhāgavatam 1.9.36, Śrī caitanya-caritāmṛta Ādi 1.7, Śrī caitanya-caritāmṛta Ādi 5.7
jsi — Śrīmad-bhāgavatam 2.4.14, Śrīmad-bhāgavatam 2.5.1
nechť jsou — Śrīmad-bhāgavatam 3.9.17, Śrīmad-bhāgavatam 5.13.23, Śrīmad-bhāgavatam 6.9.33, Śrīmad-bhāgavatam 6.19.4, Śrīmad-bhāgavatam 6.19.6, Śrīmad-bhāgavatam 7.4.22-23, Śrīmad-bhāgavatam 7.8.47, Śrī caitanya-caritāmṛta Ādi 6.73
nechť se tak stane — Śrīmad-bhāgavatam 3.9.39
mějte — Śrīmad-bhāgavatam 3.16.29
nechť se stane — Śrīmad-bhāgavatam 3.21.20
nechť se — Śrīmad-bhāgavatam 4.6.52
kéž je. — Śrīmad-bhāgavatam 5.2.8
pravda — Śrīmad-bhāgavatam 5.6.18
kéž jsou — Śrīmad-bhāgavatam 6.16.48
ať jsou — Śrīmad-bhāgavatam 8.5.44
nechť nastane — Śrīmad-bhāgavatam 8.7.40
stává se — Śrīmad-bhāgavatam 8.20.11
kéž zůstává — Śrīmad-bhāgavatam 10.6.22-23
když Brahmā souhlasil: “Ano, to je v pořádku.” — Śrīmad-bhāgavatam 10.8.50
nechť jsou všechny takto zaměstnány — Śrīmad-bhāgavatam 10.10.38
musí být — Śrīmad-bhāgavatam 10.13.37
musí to být — Śrī caitanya-caritāmṛta Ādi 5.140
je — Śrī caitanya-caritāmṛta Ādi 8.19
kéž je — Śrī caitanya-caritāmṛta Madhya 1.5
může být — Śrī caitanya-caritāmṛta Madhya 18.12
namaḥ astu
poklony — Bg. 11.31
projevuji úctu — Bg. 11.40
ratiḥ astu
kéž se k Němu soustředí pozornost — Śrīmad-bhāgavatam 1.9.33
kéž má pozornost spočívá — Śrīmad-bhāgavatam 1.9.39
śivam astu
nechť přijde veškeré blaho — Śrīmad-bhāgavatam 5.13.23
namaḥ astu te
skládám Ti uctivé poklony — Śrīmad-bhāgavatam 8.17.25
klaním se Ti — Śrī caitanya-caritāmṛta Madhya 15.11
matiḥ astu
buď přitahován — Śrī caitanya-caritāmṛta Madhya 6.48
āstu
nechť zůstane příznivě nakloněn — Śrīmad-bhāgavatam 5.20.12