Skip to main content

Synonyma

hataḥ asi iti
teď je s tebou konec — Śrīmad-bhāgavatam 8.11.30
uddhṛtā asi
byla jsi vyzdvižena — Śrīmad-bhāgavatam 8.16.27
asi-hastām
s trojzubcem v ruce — Śrīmad-bhāgavatam 9.4.47
jātaḥ asi
narodil ses — Śrīmad-bhāgavatam 9.20.1
viditaḥ asi
nyní jsem si Tě plně vědom — Śrīmad-bhāgavatam 10.3.13
avatīrṇaḥ asi
nyní ses zjevil — Śrīmad-bhāgavatam 10.3.21
bhṛtya-vitrāsa-hā asi
jsi tím, kdo přirozeně zahání strach svých služebníků — Śrīmad-bhāgavatam 10.3.28
dhanuḥ-śūla-iṣu-carma-asi
s lukem, trojzubcem, šípy, štítem a mečem — Śrīmad-bhāgavatam 10.4.10-11
koṣa-paricchada-asi-vat
jako ostrý meč v měkké pochvě — Śrīmad-bhāgavatam 10.6.9
kva asi kva asi
kde jsi, kde jsi — Śrī caitanya-caritāmṛta Ādi 6.71
tat tvam asi
védská mantra tat tvam asi („ty jsi to samé“) — Śrī caitanya-caritāmṛta Ādi 7.129
ty jsi stejný — Śrī caitanya-caritāmṛta Madhya 6.175
bhavitā asi
budeš — Śrī caitanya-caritāmṛta Madhya 2.65
yaḥ asi
cokoliv jsi — Śrī caitanya-caritāmṛta Madhya 15.11
saḥ asi
to jsi — Śrī caitanya-caritāmṛta Madhya 15.11
priyaḥ asi
jsi drahý — Śrī caitanya-caritāmṛta Madhya 22.57-58
dhanuḥ-asī
Pán, jenž nosí luk a meč — Śrīmad-bhāgavatam 10.6.22-23
aṅganete āsi'
když přišel na nádvoří — Śrī caitanya-caritāmṛta Madhya 25.62
setu-bandhe āsi'
když přišel do Sétubandhy — Śrī caitanya-caritāmṛta Madhya 9.199
bāhire āsi'
když vyšel ven — Śrī caitanya-caritāmṛta Madhya 16.110
kṛṣṇera caraṇe āsi'
přišel k lotosovým nohám Pána Kṛṣṇy a — Śrī caitanya-caritāmṛta Madhya 21.81
deśe āsi'
po návratu do své země — Śrī caitanya-caritāmṛta Madhya 5.35
siṁha-dvāre āsi'
když přišel před Simha-dváru — Śrī caitanya-caritāmṛta Antya 11.73
dvārī āsi'
vrátný, když se vrátil — Śrī caitanya-caritāmṛta Madhya 21.60
tomāra ethā āsi'
přicházející sem k tobě — Śrī caitanya-caritāmṛta Antya 12.90
gauḍe āsi'
když přišli do Gaudy — Śrī caitanya-caritāmṛta Antya 1.37
ghare āsi'
po návratu domů — Śrī caitanya-caritāmṛta Madhya 1.182, Śrī caitanya-caritāmṛta Madhya 15.260, Śrī caitanya-caritāmṛta Antya 16.54
cestou domů — Śrī caitanya-caritāmṛta Madhya 2.55, Śrī caitanya-caritāmṛta Antya 7.120
když přišel domů — Śrī caitanya-caritāmṛta Madhya 15.201
když se vrátil domů — Śrī caitanya-caritāmṛta Madhya 16.227
poté, co se vrátil domů — Śrī caitanya-caritāmṛta Madhya 16.242
kara āsi' pāna
přijď pít — Śrī caitanya-caritāmṛta Antya 16.126
kaṭaka āsi'
když přišel do Kataku — Śrī caitanya-caritāmṛta Madhya 16.136
laghu-āśī
přijímající jen malé množství potravy — Bg. 18.51-53
sabā lañā āsi'
doprovázen všemi — Śrī caitanya-caritāmṛta Antya 10.80
mathurāte āsi'
po příchodu do Mathury — Śrī caitanya-caritāmṛta Antya 13.44
navadvīpe āsi'
když přišli do Navadvípu. — Śrī caitanya-caritāmṛta Antya 12.9
āsi niti-niti
denně za Tebou přicházím — Śrī caitanya-caritāmṛta Madhya 13.154
nitya āsi'
přicházející každý den — Śrī caitanya-caritāmṛta Antya 9.82, Śrī caitanya-caritāmṛta Antya 19.7
pañcavaṭī āsi
po příchodu do Paňčavatí — Śrī caitanya-caritāmṛta Madhya 9.316