Synonyma
- akrūre āsi'
- poté, co se vrátil k Akrúra-tírtě — Śrī caitanya-caritāmṛta Madhya 18.74
- antaka-asi
- mečem smrti — Śrīmad-bhāgavatam 4.9.10
- gantā asi
- půjdeš — Bg. 2.52, Śrīmad-bhāgavatam 4.9.25
- iṣṭaḥ asi
- jsi drahý — Bg. 18.64
- jñeyaḥ asi
- můžeš být znám — Bg. 8.2
- cintyaḥ asi
- máš být vzpomenut — Bg. 10.17
- dṛṣṭavān asi
- na kterou se díváš — Bg. 11.52
- jetā asi
- porazíš — Bg. 11.34
- asi
- jsi — Bg. 4.3, Bg. 4.36, Bg. 11.38, Bg. 11.40, Bg. 11.43, Bg. 11.53, Bg. 12.10, Bg. 12.11, Bg. 16.5, Bg. 18.65, Śrīmad-bhāgavatam 1.7.22, Śrīmad-bhāgavatam 1.17.22, Śrīmad-bhāgavatam 3.5.50, Śrīmad-bhāgavatam 3.9.1, Śrīmad-bhāgavatam 3.12.14, Śrīmad-bhāgavatam 3.13.42, Śrīmad-bhāgavatam 3.15.4, Śrīmad-bhāgavatam 3.19.8, Śrīmad-bhāgavatam 3.20.34, Śrīmad-bhāgavatam 3.20.34, Śrīmad-bhāgavatam 3.23.8, Śrīmad-bhāgavatam 3.24.30, Śrīmad-bhāgavatam 4.3.20, Śrīmad-bhāgavatam 4.8.12, Śrīmad-bhāgavatam 4.19.37, Śrīmad-bhāgavatam 4.24.68, Śrīmad-bhāgavatam 4.25.26, Śrīmad-bhāgavatam 4.25.28, Śrīmad-bhāgavatam 4.28.52, Śrīmad-bhāgavatam 5.2.7, Śrīmad-bhāgavatam 5.2.13, Śrīmad-bhāgavatam 5.10.16, Śrīmad-bhāgavatam 5.20.17, Śrīmad-bhāgavatam 6.8.24, Śrīmad-bhāgavatam 6.12.2, Śrīmad-bhāgavatam 6.14.54, Śrīmad-bhāgavatam 6.14.58, Śrīmad-bhāgavatam 6.16.50, Śrīmad-bhāgavatam 6.19.5, Śrīmad-bhāgavatam 7.3.17, Śrīmad-bhāgavatam 7.3.32, Śrīmad-bhāgavatam 7.8.11, Śrīmad-bhāgavatam 8.9.3, Śrīmad-bhāgavatam 8.17.8, Śrīmad-bhāgavatam 8.17.28, Śrīmad-bhāgavatam 8.23.8, Śrīmad-bhāgavatam 9.14.36, Śrīmad-bhāgavatam 10.14.14, Śrīmad-bhāgavatam 10.14.18, Śrīmad-bhāgavatam 10.47.20, Śrīmad-bhāgavatam 10.51.34, Śrīmad-bhāgavatam 10.58.19, Śrīmad-bhāgavatam 10.62.11, Śrīmad-bhāgavatam 10.64.8, Śrīmad-bhāgavatam 10.85.9, Śrīmad-bhāgavatam 10.85.11, Śrīmad-bhāgavatam 10.85.12, Śrīmad-bhāgavatam 10.87.14, Śrīmad-bhāgavatam 10.89.6-7, Śrīmad-bhāgavatam 10.90.18, Śrīmad-bhāgavatam 10.90.20, Śrīmad-bhāgavatam 11.6.15, Śrīmad-bhāgavatam 11.11.28, Śrīmad-bhāgavatam 12.9.2, Śrī caitanya-caritāmṛta Ādi 6.23, Śrī caitanya-caritāmṛta Madhya 8.67, Śrī caitanya-caritāmṛta Madhya 15.180, Śrī caitanya-caritāmṛta Madhya 22.57-58, Śrī caitanya-caritāmṛta Madhya 24.278, Śrī caitanya-caritāmṛta Antya 1.162, Śrī caitanya-caritāmṛta Antya 1.163
- byl jsi — Bg. 11.41-42, Śrīmad-bhāgavatam 7.2.33, Śrīmad-bhāgavatam 10.60.39
- stane se. — Śrīmad-bhāgavatam 1.6.23
- vypadáš jako — Śrīmad-bhāgavatam 1.17.5
- jsi považován za — Śrīmad-bhāgavatam 1.17.6
- meč — Śrīmad-bhāgavatam 4.7.20, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, Śrīmad-bhāgavatam 6.8.12, Śrīmad-bhāgavatam 10.75.36, Śrīmad-bhāgavatam 11.27.27
- jsi. — Śrīmad-bhāgavatam 5.3.11
- nepochybně jsi — Śrīmad-bhāgavatam 8.9.5
- meči — Śrīmad-bhāgavatam 8.10.35, Śrīmad-bhāgavatam 10.54.8
- stal ses — Śrīmad-bhāgavatam 8.20.15, Śrīmad-bhāgavatam 8.23.6, Śrīmad-bhāgavatam 10.14.18
- budeš — Śrīmad-bhāgavatam 8.23.10
- s meči — Śrīmad-bhāgavatam 9.10.19, Śrīmad-bhāgavatam 9.15.30
- dýkami — Śrīmad-bhāgavatam 10.8.25
- jistě jsi — Śrīmad-bhāgavatam 10.11.15
- stáváš se — Śrīmad-bhāgavatam 10.14.3, Śrīmad-bhāgavatam 12.8.40
- svůj meč — Śrīmad-bhāgavatam 10.44.35
- Ty — Śrīmad-bhāgavatam 10.48.24
- svým mečem — Śrīmad-bhāgavatam 10.63.14
- mečem — Śrīmad-bhāgavatam 10.66.12-14, Śrīmad-bhāgavatam 10.66.17, Śrīmad-bhāgavatam 12.10.11-13
- s mečem — Śrīmad-bhāgavatam 10.69.25, Śrīmad-bhāgavatam 10.78.11
- meče — Śrīmad-bhāgavatam 10.71.15
- Ty jsi — Śrī caitanya-caritāmṛta Ādi 2.30, Śrī caitanya-caritāmṛta Ādi 3.69, Śrī caitanya-caritāmṛta Madhya 19.199-200
- jsi Ty — Śrī caitanya-caritāmṛta Madhya 11.151
- vicchāyā asi
- vypadá být zastíněné smutkem — Śrīmad-bhāgavatam 1.16.19
- vikarśitā asi
- tolik zesláblá — Śrīmad-bhāgavatam 1.16.24
- draṣṭā asi
- uvidíš — Śrīmad-bhāgavatam 3.9.31
- āgataḥ asi
- přišel jsi sem — Śrīmad-bhāgavatam 4.25.36
- dhṛta-vratā asi
- přijala jsi posvátné sliby — Śrīmad-bhāgavatam 3.24.3
- kasya asi
- čí jsi (žák nebo syn) — Śrīmad-bhāgavatam 5.10.16
- s kým jsi spřízněná — Śrīmad-bhāgavatam 9.20.11
- niranugrahaḥ asi
- nemáš v srdci žádnou milost — Śrīmad-bhāgavatam 5.12.7
- kṛtavān asi
- učinil jsi — Śrīmad-bhāgavatam 6.5.42