Skip to main content

Synonyma

sphurita-aruṇa-adharam
našpulené narudlé rty — Śrīmad-bhāgavatam 10.9.6
sa-aruṇa-apāṅga-vīkṣitaiḥ
jasnými pohledy svých načervenalých očí — Śrīmad-bhāgavatam 10.13.50
nija-ramaṇa-aruṇa-caraṇa-aravinda
o načervenalých lotosových nohách Pána — Śrīmad-bhāgavatam 5.7.12
aruṇa-locana
oči rudé jako ranní slunce — Śrīmad-bhāgavatam 1.9.24
aruṇa-ādayaḥ
zvláštní vrstva rājarṣiůŚrīmad-bhāgavatam 1.19.11
povede Aruṇa. — Śrīmad-bhāgavatam 8.13.25
aruṇa
načervenalý — Śrīmad-bhāgavatam 2.9.16
načervenalé — Śrīmad-bhāgavatam 3.4.7, Śrīmad-bhāgavatam 3.28.13, Śrīmad-bhāgavatam 4.12.20, Śrīmad-bhāgavatam 5.5.31, Śrī caitanya-caritāmṛta Madhya 21.131
rudé — Śrīmad-bhāgavatam 3.15.44
červené — Śrīmad-bhāgavatam 3.18.2
jako ranní slunce — Śrīmad-bhāgavatam 3.25.35
růžové — Śrīmad-bhāgavatam 5.25.5, Śrīmad-bhāgavatam 8.12.18
načervenalá — Śrīmad-bhāgavatam 7.8.30
aruṇa-oṣṭha
rty narůžovělé jako vycházející slunce — Śrīmad-bhāgavatam 4.8.46
ati-aruṇa
rudé — Śrīmad-bhāgavatam 4.17.15
aruṇa-īkṣaṇaḥ
s jasnýma očima, které připomínaly východ slunce — Śrīmad-bhāgavatam 4.21.15
načervenalé oči — Śrīmad-bhāgavatam 8.8.32
aruṇa-īkṣaṇa
rudých očí — Śrīmad-bhāgavatam 5.9.18
aruṇa-rasa-udena
načervenalou šťávou — Śrīmad-bhāgavatam 5.16.17
aruṇa-kiñjalka
načervenalým práškem — Śrīmad-bhāgavatam 5.17.1
aruṇa-yojitāḥ
zapřaženi Aruṇadevem — Śrīmad-bhāgavatam 5.21.15
aruṇa-viśada
zářivě růžových — Śrīmad-bhāgavatam 5.25.4
aruṇa-locanam
s načervenalýma očima — Śrīmad-bhāgavatam 6.16.30
kañja-garbha-aruṇa-īkṣaṇām
s očima růžovýma jako lůno lotosového květu — Śrīmad-bhāgavatam 8.6.3-7
aruṇa-mūrdha-jam
jejíž vlasy měly barvu mědi — Śrīmad-bhāgavatam 10.6.15-17