Skip to main content

Synonyma

artham
získat nektar — Śrīmad-bhāgavatam 8.8.37
avahāsa-artham
kvůli žertu — Bg. 11.41-42
žertem — Śrī caitanya-caritāmṛta Madhya 19.199-200
mat-artham
v zájmu Mne — Bg. 12.10
utsādana-artham
za účelem zničení — Bg. 17.19
prati-upakāra-artham
s cílem získat něco na oplátku — Bg. 17.21
ātma-artham
sobecké zájmy — Śrīmad-bhāgavatam 1.4.12
vidhāna-artham
pro vykonávání — Śrīmad-bhāgavatam 1.8.20
mat-vadha-artham
mě zabít — Śrīmad-bhāgavatam 1.9.38
gata-sva-artham
náležitě nevyužité — Śrīmad-bhāgavatam 1.13.26
makha-artham
pro oběť — Śrīmad-bhāgavatam 1.15.9
asaṁvṛta-artham
tak jak je — Śrīmad-bhāgavatam 1.18.17
pratiṣedha-artham
vyvracet — Śrīmad-bhāgavatam 2.10.45
viśuddhi-artham
pro očištění — Śrīmad-bhāgavatam 3.6.34
za účelem dokonalého poznání — Śrī caitanya-caritāmṛta Ādi 2.91-92
yat-artham
proč — Śrīmad-bhāgavatam 3.21.23
záměr — Śrīmad-bhāgavatam 3.21.56
ve spolupráci s Ním — Śrīmad-bhāgavatam 4.23.1-3
za jakým účelem — Śrīmad-bhāgavatam 8.5.11-12, Śrīmad-bhāgavatam 8.24.2-3, Śrīmad-bhāgavatam 8.24.29
vivāha-artham
na sňatek — Śrīmad-bhāgavatam 3.22.14
tat-artham
pro tělo — Śrīmad-bhāgavatam 3.31.31
aby měl syny — Śrīmad-bhāgavatam 9.20.35
asiddha-artham
nesplněné — Śrīmad-bhāgavatam 4.9.28
upakāra-artham
aby jim prospěl — Śrīmad-bhāgavatam 4.21.20
piṇḍa-artham
dobro po smrti — Śrīmad-bhāgavatam 4.21.25
sva-artham
vlastní zájem — Śrīmad-bhāgavatam 4.21.25, Śrīmad-bhāgavatam 7.13.28, Śrīmad-bhāgavatam 8.19.18
svůj vlastní zájem — Śrīmad-bhāgavatam 6.18.25, Śrīmad-bhāgavatam 10.10.10
indriya-artham
pro smyslový požitek — Śrīmad-bhāgavatam 4.22.28
gati-artham
pro cestu — Śrīmad-bhāgavatam 4.25.45
parama-puruṣa-artham
nejlepší ze všeho, čeho lidé dosáhli — Śrīmad-bhāgavatam 5.6.17
loka-nirīkṣaṇa-artham
abys studoval vlastnosti lidí tohoto světa — Śrīmad-bhāgavatam 5.10.20
saṁśaya-artham
námět, který mi není jasný — Śrīmad-bhāgavatam 5.12.3
parama-artham
dává konečný životní cíl — Śrīmad-bhāgavatam 5.12.11
smysluplné — Śrī caitanya-caritāmṛta Madhya 1.203
sa-artham
podmíněné duše, které se zajímají o falešné představy — Śrīmad-bhāgavatam 5.13.2
zajímá se o takový život — Śrīmad-bhāgavatam 5.13.19
nara-loka-sa-artham
pole sobeckých hmotných činností — Śrīmad-bhāgavatam 5.14.41
snāna-artham
aby se vykoupal — Śrīmad-bhāgavatam 5.17.9
siddha-artham
hořčičné semínko — Śrīmad-bhāgavatam 5.17.21
kim artham
za jakým účelem — Śrīmad-bhāgavatam 6.1.34-36