Skip to main content

Synonyma

adhibhūṣaṇa-artham
který zvětšuje krásu — Śrīmad-bhāgavatam 3.28.26
akṛta-artham
jejíž touha se ještě nesplnila — Śrīmad-bhāgavatam 9.9.26-27
amṛta-artham
aby získali nektar — Śrīmad-bhāgavatam 8.7.5
anugraha-artham
aby projevil Svou bezpříčinnou milost — Śrīmad-bhāgavatam 6.4.33
aby prokázal přízeň — Śrīmad-bhāgavatam 8.24.15
anupapanna-artham
v němž nejsou vytoužené výsledky nikdy dosaženy — Śrīmad-bhāgavatam 5.14.5
loka-anuśāsana-artham
jen aby poučil lidi — Śrīmad-bhāgavatam 5.5.28
apatya-artham
s touhou získat syny — Śrīmad-bhāgavatam 9.2.2
apavāda-artham
abys působil proti — Śrīmad-bhāgavatam 4.29.79
artham
příčina — Śrīmad-bhāgavatam 1.16.8
ve věci — Śrīmad-bhāgavatam 1.19.35
účel — Śrīmad-bhāgavatam 2.4.3-4, Śrīmad-bhāgavatam 2.10.2
cíl — Śrīmad-bhāgavatam 2.9.4, Śrīmad-bhāgavatam 6.19.25
hodnoty — Śrīmad-bhāgavatam 2.9.34, Śrī caitanya-caritāmṛta Ādi 1.54, Śrī caitanya-caritāmṛta Madhya 25.119
účel. — Śrīmad-bhāgavatam 3.1.33
v jejich zájmu — Śrīmad-bhāgavatam 3.16.22
aby — Śrīmad-bhāgavatam 3.21.21
záměr — Śrīmad-bhāgavatam 3.25.31
předmět — Śrīmad-bhāgavatam 3.30.2
hospodářský rozvoj — Śrīmad-bhāgavatam 3.32.1, Śrīmad-bhāgavatam 7.5.52, Śrīmad-bhāgavatam 8.20.2
Arthu — Śrīmad-bhāgavatam 4.1.49-52
za účelem — Śrīmad-bhāgavatam 4.7.27, Śrīmad-bhāgavatam 7.1.23, Śrīmad-bhāgavatam 7.7.43, Śrīmad-bhāgavatam 8.5.22
lidské tělo — Śrīmad-bhāgavatam 4.7.44
zájmu — Śrīmad-bhāgavatam 4.9.36
je třeba — Śrīmad-bhāgavatam 4.26.6
použití — Śrīmad-bhāgavatam 5.3.7
prospěch — Śrīmad-bhāgavatam 5.5.15
bohatství — Śrīmad-bhāgavatam 5.26.36
životní zájem či smysl — Śrīmad-bhāgavatam 7.6.14
udržovat — Śrīmad-bhāgavatam 7.12.20
zisk — Śrīmad-bhāgavatam 7.15.29
požehnání — Śrīmad-bhāgavatam 8.3.20-21
smysl života — Śrīmad-bhāgavatam 8.5.30
po konečném cíli života — Śrīmad-bhāgavatam 8.6.13
získat nektar — Śrīmad-bhāgavatam 8.8.37
ātma-artham
sobecké zájmy — Śrīmad-bhāgavatam 1.4.12
vidhāna-artham
pro vykonávání — Śrīmad-bhāgavatam 1.8.20
mat-vadha-artham
mě zabít — Śrīmad-bhāgavatam 1.9.38
gata-sva-artham
náležitě nevyužité — Śrīmad-bhāgavatam 1.13.26
makha-artham
pro oběť — Śrīmad-bhāgavatam 1.15.9