Skip to main content

Synonyma

ajña-sa-arthaḥ
v zájmu darebáků — Śrīmad-bhāgavatam 4.7.28
akṛta-arthaḥ
nedokončený — Śrīmad-bhāgavatam 1.5.4
mat-anugraha-arthaḥ
považuje získání Mé milosti za cíl života — Śrīmad-bhāgavatam 5.5.15
arthaḥ
účel — Bg. 3.18, Śrīmad-bhāgavatam 3.32.32
konec — Śrīmad-bhāgavatam 1.2.9, Śrīmad-bhāgavatam 1.2.10
zájem — Śrīmad-bhāgavatam 1.5.22, Śrīmad-bhāgavatam 1.19.23, Śrīmad-bhāgavatam 4.22.35
hoden. — Śrīmad-bhāgavatam 1.18.21
nezbytnost — Śrīmad-bhāgavatam 2.2.3
podstata — Śrīmad-bhāgavatam 2.2.6
nejvyšší zisk — Śrīmad-bhāgavatam 2.2.6
hodnota — Śrīmad-bhāgavatam 2.5.14
nějakou cenu ve srovnání s — Śrīmad-bhāgavatam 2.7.18
záměr — Śrīmad-bhāgavatam 3.8.13
údaje — Śrīmad-bhāgavatam 3.13.4
význam. — Śrīmad-bhāgavatam 3.16.37
cíl — Śrīmad-bhāgavatam 3.20.34, Śrīmad-bhāgavatam 3.32.27
plody — Śrīmad-bhāgavatam 3.21.30
předmět vnímání — Śrīmad-bhāgavatam 3.26.47, Śrīmad-bhāgavatam 3.26.47, Śrīmad-bhāgavatam 3.26.48, Śrīmad-bhāgavatam 3.26.48, Śrīmad-bhāgavatam 3.26.48
předmět — Śrīmad-bhāgavatam 3.32.33
věc — Śrīmad-bhāgavatam 4.29.65
smysl nebo cíl — Śrīmad-bhāgavatam 5.10.13
účel. — Śrīmad-bhāgavatam 5.20.41
smysl — Śrīmad-bhāgavatam 6.9.36, Śrīmad-bhāgavatam 6.16.42, Śrīmad-bhāgavatam 7.5.32
hmotné prvky — Śrīmad-bhāgavatam 6.15.7
prospěch, zájem — Śrīmad-bhāgavatam 7.1.2
jakákoliv motivace (Osobnost Božství je pravý pán a Prahlāda Mahārāja je čistý oddaný bez jakýchkoliv materialistických motivací) — Śrīmad-bhāgavatam 7.10.6
peníze — Śrīmad-bhāgavatam 7.13.18
povinnost — Śrīmad-bhāgavatam 8.7.38
āmnāya-arthaḥ
význam učednické posloupnosti — Śrīmad-bhāgavatam 1.4.28-29
kaḥ vā arthaḥ
jaký zájem — Śrīmad-bhāgavatam 1.5.17
dāmpatya-arthaḥ
a pro manželskou lásku — Śrīmad-bhāgavatam 2.3.2-7
dharma-arthaḥ
pro duchovní rozvoj — Śrīmad-bhāgavatam 2.3.8
kriyā-arthaḥ
co se týče oběti — Śrīmad-bhāgavatam 2.7.47
pūrṇa-arthaḥ
úplné dosažení — Śrīmad-bhāgavatam 3.2.5
který je vnitřně spokojený — Śrīmad-bhāgavatam 8.1.15
sat-kriyā-arthaḥ
pouze pro Tvé potěšení — Śrīmad-bhāgavatam 3.9.13
prekṣā-lava-arthaḥ
aby získali sebemenší přízeň — Śrīmad-bhāgavatam 3.16.7
pratibuddha-arthaḥ
seberealizován — Śrīmad-bhāgavatam 3.27.28-29
gupta-arthaḥ
tajemství — Śrīmad-bhāgavatam 4.22.59
kaivalya-upaśikṣaṇa-arthaḥ
učit lidi cestě osvobození. — Śrīmad-bhāgavatam 5.6.12