Skip to main content

Synonyma

ari
nepřítelem — Śrīmad-bhāgavatam 1.15.11
nepřítel — Śrīmad-bhāgavatam 3.2.16
nepřítele — Śrīmad-bhāgavatam 3.18.6
disk — Śrīmad-bhāgavatam 6.8.12
nepřátelé — Śrīmad-bhāgavatam 6.16.5
indra-ari
nepřátelé Indry — Śrīmad-bhāgavatam 1.3.28
ari-puram
město nepřítele — Śrīmad-bhāgavatam 2.7.24
ari-bhayāt
ze strachu před nepřáteli — Śrīmad-bhāgavatam 3.4.16
ari-dūṣitān
plná nepřátel — Śrīmad-bhāgavatam 4.28.8
ari-dara
podle disku a lastury — Śrīmad-bhāgavatam 5.7.7
ari-vara
a nejlepší ze zbraní, Sudarśana cakraŚrīmad-bhāgavatam 5.9.20
ari-sainyam
armádu našich nepřátel — Śrīmad-bhāgavatam 6.8.23
vojáky nepřítele — Śrīmad-bhāgavatam 6.8.26
ari-sannidhau
před svým nepřítelem — Śrīmad-bhāgavatam 6.12.6
sura-ari-yūtha-pāḥ
ostatní vůdci démonů (nejen Hiraṇyakaśipu). — Śrīmad-bhāgavatam 7.8.16
ari-bhit
probodávající nepřítele — Śrīmad-bhāgavatam 7.9.15
ari-śaṅkitaḥ
obávající se takových nepřátel. — Śrīmad-bhāgavatam 9.17.13
baka-ari-uśat-mukham
nádherný obličej Bakāsurova nepřítele, Kṛṣṇy — Śrīmad-bhāgavatam 10.12.24
baka-ari
nepřítele Bakāsury — Śrīmad-bhāgavatam 10.12.26