Skip to main content

Synonyma

arhasi anuvarṇayitum
prosím popiš podle skutečnosti — Śrīmad-bhāgavatam 5.16.3
arhasi
měl bys. — Bg. 2.25, Bg. 2.26, Bg. 2.27, Bg. 2.30, Bg. 3.20, Bg. 16.24, Śrīmad-bhāgavatam 3.23.51, Śrīmad-bhāgavatam 4.14.21, Śrīmad-bhāgavatam 4.20.2, Śrīmad-bhāgavatam 8.24.24, Śrīmad-bhāgavatam 9.18.42, Śrīmad-bhāgavatam 10.4.4
měl bys — Bg. 2.31, Bg. 10.16, Bg. 11.44, Śrīmad-bhāgavatam 1.7.35, Śrīmad-bhāgavatam 4.14.22, Śrīmad-bhāgavatam 4.19.33, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.1.11, Śrīmad-bhāgavatam 6.9.41, Śrīmad-bhāgavatam 6.14.56, Śrīmad-bhāgavatam 7.7.8, Śrīmad-bhāgavatam 9.9.26-27, Śrīmad-bhāgavatam 10.1.45
jsi žádán — Bg. 6.39
zasluhuješ si. — Śrīmad-bhāgavatam 1.1.9
měli by vykonat — Śrīmad-bhāgavatam 1.1.13
zasluhuješ. — Śrīmad-bhāgavatam 1.17.6
laskavě — Śrīmad-bhāgavatam 1.17.37
chrabrostí — Śrīmad-bhāgavatam 1.18.42
mohl bys — Śrīmad-bhāgavatam 2.3.14
laskavě vysvětli — Śrīmad-bhāgavatam 2.8.24
jsi schopen — Śrīmad-bhāgavatam 3.15.9
rač — Śrīmad-bhāgavatam 3.22.8, Śrīmad-bhāgavatam 3.25.10
přej si — Śrīmad-bhāgavatam 4.6.49
jsi hoden. — Śrīmad-bhāgavatam 4.12.27
zasloužíš si — Śrīmad-bhāgavatam 4.25.29
máš. — Śrīmad-bhāgavatam 4.28.48
měla bys — Śrīmad-bhāgavatam 5.2.15, Śrīmad-bhāgavatam 5.2.16, Śrīmad-bhāgavatam 9.14.34
prosím (přijmi) — Śrīmad-bhāgavatam 5.3.4-5
prosíme — Śrīmad-bhāgavatam 5.3.15
přísluší ti. — Śrīmad-bhāgavatam 6.15.18-19
dokážeš — Śrīmad-bhāgavatam 10.1.12
ācaṣṭum arhasi
prosím vysvětli. — Śrīmad-bhāgavatam 4.13.5
vaktum arhasi
prosím vyprávěj — Śrīmad-bhāgavatam 4.17.6-7
laskavě popiš — Śrīmad-bhāgavatam 8.24.2-3
arhasi naḥ samīhitum
prosím, jednej za mě. — Śrīmad-bhāgavatam 4.20.31
sthātum arhasi
můžeš zůstat — Śrīmad-bhāgavatam 4.27.22
vyākhyātum arhasi
prosím popiš. — Śrīmad-bhāgavatam 6.1.6
prosím vysvětli. — Śrīmad-bhāgavatam 6.18.21
kartum arhasi
měl bys vykonat. — Śrīmad-bhāgavatam 6.7.31
když jsi sem laskavě přišel, prosím vykonej — Śrīmad-bhāgavatam 10.8.6
kṣantum arhasi
prosím promiň — Śrīmad-bhāgavatam 6.18.76
ākhyātum arhasi
prosím popiš. — Śrīmad-bhāgavatam 7.1.35
dātum arhasi
měl bys dát (nějaký dar) — Śrīmad-bhāgavatam 10.4.6