Skip to main content

Synonyma

aravinda-akṣa
ó ty, který máš oči jako lotosové květy — Śrīmad-bhāgavatam 6.11.26
můj Pane, který máš oči podobné okvětním lístkům lotosu — Śrīmad-bhāgavatam 8.24.30
ó hrdino s očima podobnýma okvětním lístkům lotosu — Śrīmad-bhāgavatam 9.20.14
ó Pane s lotosovýma očima — Śrīmad-bhāgavatam 10.2.32
ó Ty s lotosovýma očima — Śrī caitanya-caritāmṛta Madhya 22.30, Śrī caitanya-caritāmṛta Madhya 24.131, Śrī caitanya-caritāmṛta Madhya 24.141, Śrī caitanya-caritāmṛta Madhya 25.32
kṛṣṇa kṛṣṇa aravinda-akṣa
ó Kṛṣṇo, můj synu, Kṛṣṇo s lotosovýma očima — Śrīmad-bhāgavatam 10.11.15
aravinda-akṣam
Nejvyšší Osobnost Božství s lotosovýma očima — Śrīmad-bhāgavatam 8.16.25
aravinda-akṣaḥ
Pán s lotosovýma očima — Śrīmad-bhāgavatam 3.4.19
aravinda-vanam
les lotosových květů — Śrīmad-bhāgavatam 1.16.32-33
caraṇa-aravinda
lotosové nohy — Śrīmad-bhāgavatam 3.7.14, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.9.3
lotosových nohou — Śrīmad-bhāgavatam 5.17.2
lotosovým nohám — Śrī caitanya-caritāmṛta Ādi 5.204
aravinda-nābhaḥ
s lotosem rostoucím z Jeho pupku — Śrīmad-bhāgavatam 3.15.37
aravinda-nayanasya
Pána s lotosovýma očima — Śrīmad-bhāgavatam 3.15.43, Śrī caitanya-caritāmṛta Madhya 24.115
Nejvyšší Osobnosti Božství s očima jako okvětní lístky lotosu — Śrī caitanya-caritāmṛta Madhya 17.142
Nejvyššího Pána, Osobnosti Božství, jehož oči jsou jako okvětní lístky lotosu — Śrī caitanya-caritāmṛta Madhya 24.45
Nejvyšší Osobnosti Božství, jenž má oči jako okvětní lístky lotosu — Śrī caitanya-caritāmṛta Madhya 25.158
pada-aravinda
z lotosových nohou — Śrīmad-bhāgavatam 3.15.43, Śrī caitanya-caritāmṛta Madhya 17.142, Śrī caitanya-caritāmṛta Madhya 24.45
lotosových nohou — Śrīmad-bhāgavatam 4.9.12, Śrī caitanya-caritāmṛta Madhya 24.115, Śrī caitanya-caritāmṛta Madhya 25.158
aravinda-nābham
Pán Viṣṇu (Jehož pupek zdobí lotosový květ) — Śrīmad-bhāgavatam 3.22.21
śrīmat-caraṇa-aravinda
nohou, které jsou jako ty nejkrásnější vonící lotosové květy — Śrīmad-bhāgavatam 5.1.5
nija-ramaṇa-aruṇa-caraṇa-aravinda
o načervenalých lotosových nohách Pána — Śrīmad-bhāgavatam 5.7.12
hari-guru-caraṇa-aravinda
k lotosovým nohám Pána a Jeho oddaného — Śrīmad-bhāgavatam 5.14.1
vadana-aravinda-śriyā
Jeho nádherným obličejem podobným lotosu — Śrīmad-bhāgavatam 5.18.16
pāda-aravinda
lotosových nohou — Śrīmad-bhāgavatam 6.3.28
lotosových nohou Pána — Śrīmad-bhāgavatam 7.6.27
lotosovým nohám Pána — Śrīmad-bhāgavatam 7.9.10
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 20.59, Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26
caraṇa-aravinda-yugala
Jehož pár lotosových nohou — Śrīmad-bhāgavatam 6.16.25
aravinda-nābha
Pán Viṣṇu, z jehož pupku vyrůstá lotos — Śrīmad-bhāgavatam 7.9.10, Śrī caitanya-caritāmṛta Madhya 20.59
Pána Viṣṇua, jenž má pupek podobný lotosu — Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26
aravinda- utpala
z leknínů a lotosů — Śrīmad-bhāgavatam 8.2.25
aravinda-hastām
která vždy v ruce drží lotos — Śrīmad-bhāgavatam 8.20.25-29
aravinda-locanam
Pána Rāmacandru, jehož oči připomínající okvětní lístky lotosu — Śrīmad-bhāgavatam 9.11.30
aravinda-vilocanā
Śrīmatī Rādhārāṇī s lotosovýma očima. — Śrī caitanya-caritāmṛta Ādi 4.203
govinda-caraṇa-aravinda
lotosové nohy Pána Govindy — Śrī caitanya-caritāmṛta Antya 13.130