Skip to main content

Synonyma

ajña-aparādha
přestupek nevinné osoby — Śrī caitanya-caritāmṛta Madhya 12.129
alpa aparādha
přestupek není příliš velký — Śrī caitanya-caritāmṛta Antya 2.123
aparādha
přestupek — Śrī caitanya-caritāmṛta Ādi 2.31, Śrī caitanya-caritāmṛta Ādi 2.31, Śrī caitanya-caritāmṛta Ādi 2.33, Śrī caitanya-caritāmṛta Ādi 6.116, Śrī caitanya-caritāmṛta Ādi 7.37, Śrī caitanya-caritāmṛta Ādi 7.148, Śrī caitanya-caritāmṛta Ādi 7.150, Śrī caitanya-caritāmṛta Ādi 8.29-30, Śrī caitanya-caritāmṛta Ādi 17.57-58, Śrī caitanya-caritāmṛta Ādi 17.261, Śrī caitanya-caritāmṛta Madhya 3.100, Śrī caitanya-caritāmṛta Madhya 4.9, Śrī caitanya-caritāmṛta Madhya 9.58, Śrī caitanya-caritāmṛta Madhya 10.123, Śrī caitanya-caritāmṛta Madhya 15.257, Śrī caitanya-caritāmṛta Madhya 15.268, Śrī caitanya-caritāmṛta Madhya 15.280, Śrī caitanya-caritāmṛta Antya 4.139, Śrī caitanya-caritāmṛta Antya 5.29, Śrī caitanya-caritāmṛta Antya 12.27
tento přestupek — Śrī caitanya-caritāmṛta Ādi 2.33
přestupky. — Śrī caitanya-caritāmṛta Ādi 5.160, Śrī caitanya-caritāmṛta Ādi 17.226, Śrī caitanya-caritāmṛta Madhya 15.47
přestupek. — Śrī caitanya-caritāmṛta Ādi 6.117, Śrī caitanya-caritāmṛta Ādi 12.45, Śrī caitanya-caritāmṛta Ādi 17.71, Śrī caitanya-caritāmṛta Madhya 9.154, Śrī caitanya-caritāmṛta Madhya 11.114, Śrī caitanya-caritāmṛta Antya 2.123
prohřešek. — Śrī caitanya-caritāmṛta Ādi 17.95
prohřešků — Śrī caitanya-caritāmṛta Ādi 17.96
prohřešek — Śrī caitanya-caritāmṛta Ādi 17.97
urážku — Śrī caitanya-caritāmṛta Ādi 17.150, Śrī caitanya-caritāmṛta Antya 3.120
přestupků — Śrī caitanya-caritāmṛta Ādi 17.266, Śrī caitanya-caritāmṛta Madhya 19.157
přestupku. — Śrī caitanya-caritāmṛta Madhya 3.99, Śrī caitanya-caritāmṛta Antya 5.121
přestupky — Śrī caitanya-caritāmṛta Madhya 7.154, Śrī caitanya-caritāmṛta Madhya 15.292, Śrī caitanya-caritāmṛta Antya 1.31
přečin — Śrī caitanya-caritāmṛta Madhya 24.250
jakýkoliv přestupek — Śrī caitanya-caritāmṛta Antya 1.107
přestupku — Śrī caitanya-caritāmṛta Antya 3.144
śrīvāsa-aparādha
přestupek u lotosových nohou Śrīvāse Ṭhākura. — Śrī caitanya-caritāmṛta Madhya 1.153
aparādha kṣami'
odpouštějící jim jejich přestupky — Śrī caitanya-caritāmṛta Madhya 1.154
mahā-aparādha
velký přestupek — Śrī caitanya-caritāmṛta Madhya 6.200, Śrī caitanya-caritāmṛta Antya 10.99
aparādha pāi
dopustím se přestupku. — Śrī caitanya-caritāmṛta Madhya 15.197
kāhāṅ aparādha
jaký je přestupek. — Śrī caitanya-caritāmṛta Madhya 15.235
ei aparādha
tento přestupek — Śrī caitanya-caritāmṛta Madhya 15.256, Śrī caitanya-caritāmṛta Antya 19.10
aparādha' nāhi
nedělej přestupky — Śrī caitanya-caritāmṛta Madhya 15.285
kṣamila aparādha
Śrī Caitanya Mahāprabhu prominul přestupek. — Śrī caitanya-caritāmṛta Madhya 15.300
vaiṣṇava-aparādha
přestupek u nohou vaiṣṇavy — Śrī caitanya-caritāmṛta Madhya 19.156
aparādha-ādi
přestupků — Śrī caitanya-caritāmṛta Madhya 22.117
nāma-aparādha
přestupky při zpívání svatého jména — Śrī caitanya-caritāmṛta Madhya 24.336
sevā-aparādha-khaṇḍana
vylučování přestupků při uctívání Božstev. — Śrī caitanya-caritāmṛta Madhya 24.336
nindā-aparādha
přestupky a pomluvy — Śrī caitanya-caritāmṛta Madhya 25.75
ei aparādha-cihna
to je velký přestupek. — Śrī caitanya-caritāmṛta Madhya 25.78
kon aparādha
jaký velký přestupek — Śrī caitanya-caritāmṛta Antya 2.116
aparādha-bhaye
ze strachu z přestupků — Śrī caitanya-caritāmṛta Antya 4.148
aparādha karoṅ
dopouštím se přestupků — Śrī caitanya-caritāmṛta Antya 4.151
aparādha haya
je přestupek. — Śrī caitanya-caritāmṛta Antya 4.152
aparādha-daṇḍa
trest za přestupky — Śrī caitanya-caritāmṛta Antya 4.196
aparādha kainu
dopustil jsem se přestupků — Śrī caitanya-caritāmṛta Antya 7.130
aparādha chāḍi'
přestaň se dopouštět přestupků a — Śrī caitanya-caritāmṛta Antya 7.137
aparādha ha-uka
nechť jsou přestupky — Śrī caitanya-caritāmṛta Antya 10.95
koṭi aparādha
deset miliónů přestupků — Śrī caitanya-caritāmṛta Antya 10.96
aparādha-ābhāse
náznaku přestupku — Śrī caitanya-caritāmṛta Antya 10.96