Skip to main content

Synonyma

apāṅga-mokṣa
milostivý pohled — Śrīmad-bhāgavatam 1.16.32-33
yat-apāṅga
Jehož pohled — Śrīmad-bhāgavatam 2.1.31
apāṅga
kosý — Śrīmad-bhāgavatam 3.21.45-47
tvými pohledy — Śrīmad-bhāgavatam 4.25.30
pohledem na něho — Śrīmad-bhāgavatam 7.10.15-17
apāṅga-puṅkhena
šípem pohledu — Śrīmad-bhāgavatam 4.25.25
apāṅga-viddha-dhīḥ
jeho inteligence byla probodnuta chtivým pohledem. — Śrīmad-bhāgavatam 6.1.65
apāṅga-vīkṣaṇaiḥ
tím, že pohlížela. — Śrīmad-bhāgavatam 6.18.27-28
valgu-smita-apāṅga-visarga-vīkṣitaiḥ
tím, jak na každého s úsměvem vrhala přitažlivé pohledy — Śrīmad-bhāgavatam 10.6.5-6
sa-aruṇa-apāṅga-vīkṣitaiḥ
jasnými pohledy svých načervenalých očí — Śrīmad-bhāgavatam 10.13.50