Skip to main content

Synonyma

anyaḥ anya
jedno za druhým — Śrīmad-bhāgavatam 7.9.41
jeden druhému — Śrī caitanya-caritāmṛta Antya 19.47
anyaḥ
další — Bg. 2.29, Śrīmad-bhāgavatam 8.7.12, Śrīmad-bhāgavatam 9.21.8, Śrīmad-bhāgavatam 9.24.13, Śrī caitanya-caritāmṛta Antya 6.285
jiný — Bg. 2.29, Bg. 6.39, Bg. 11.43, Bg. 16.13-15, Bg. 18.69, Śrīmad-bhāgavatam 3.3.15, Śrīmad-bhāgavatam 4.7.38, Śrīmad-bhāgavatam 4.14.28, Śrīmad-bhāgavatam 5.17.15, Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 7.5.12, Śrīmad-bhāgavatam 7.5.12, Śrīmad-bhāgavatam 9.2.23-24, Śrī caitanya-caritāmṛta Ādi 3.27, Śrī caitanya-caritāmṛta Madhya 2.18, Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.104, Śrī caitanya-caritāmṛta Madhya 20.147-148, Śrī caitanya-caritāmṛta Antya 7.15
jiná — Bg. 4.31, Bg. 8.20, Bg. 15.17
jiným způsobem — Śrīmad-bhāgavatam 1.7.57
nějaký jiný — Śrīmad-bhāgavatam 2.2.33, Śrīmad-bhāgavatam 5.4.7
oddělená — Śrīmad-bhāgavatam 2.5.14
jiní — Śrīmad-bhāgavatam 4.24.30
různí — Śrīmad-bhāgavatam 4.28.62
někdo jiný — Śrīmad-bhāgavatam 5.15.9, Śrīmad-bhāgavatam 7.13.36
jiné — Śrīmad-bhāgavatam 6.3.33
odlišný — Śrīmad-bhāgavatam 7.2.45
neboť je odlišná — Śrīmad-bhāgavatam 7.2.46
stojící odděleně (stvoření je dílem Pána, ale On od něho přesto zůstává stranou) — Śrīmad-bhāgavatam 7.9.31
nebo kdokoliv jiný — Śrīmad-bhāgavatam 7.10.64
něco jiného — Śrīmad-bhāgavatam 8.11.38
jakékoliv jiné — Śrīmad-bhāgavatam 9.2.27
jiný host — Śrīmad-bhāgavatam 9.21.7
dalším — Śrīmad-bhāgavatam 9.22.4-5
jiný hmotný požitek — Śrīmad-bhāgavatam 10.10.8
další (Pán Vāsudeva) — Śrī caitanya-caritāmṛta Antya 1.67
tvat-anyaḥ
někdo jiný než ty — Śrīmad-bhāgavatam 6.3.2
aniž by přijal útočiště u Tvých lotosových nohou. — Śrīmad-bhāgavatam 7.9.21
mat-anyaḥ
jiný než já — Śrīmad-bhāgavatam 7.8.12
asura-senā-anyaḥ
velitelé asurůŚrīmad-bhāgavatam 7.10.54-55
na anyaḥ
nikdo jiný — Śrīmad-bhāgavatam 9.14.48