Skip to main content

Synonyma

anurāga-anta
až na konec nižší extáze. — Śrī caitanya-caritāmṛta Madhya 24.33
anurāga
srdečně — Śrīmad-bhāgavatam 1.9.11
připoutanost — Śrīmad-bhāgavatam 3.2.14, Śrīmad-bhāgavatam 3.3.7, Śrīmad-bhāgavatam 3.15.25, Śrīmad-bhāgavatam 4.26.23, Śrī caitanya-caritāmṛta Ādi 7.143, Śrī caitanya-caritāmṛta Madhya 11.50
s velkou procítěností — Śrīmad-bhāgavatam 3.8.6
ve velké extázi — Śrīmad-bhāgavatam 5.3.6
připoutanosti — Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 5.25.5, Śrī caitanya-caritāmṛta Antya 2.168
z lásky — Śrīmad-bhāgavatam 5.8.25
chtivými — Śrīmad-bhāgavatam 5.24.16
láska — Śrī caitanya-caritāmṛta Ādi 4.170
záliby. — Śrī caitanya-caritāmṛta Ādi 4.175
náklonnost. — Śrī caitanya-caritāmṛta Madhya 8.103
ještě větší připoutanost — Śrī caitanya-caritāmṛta Madhya 19.178
dílčí připoutanost — Śrī caitanya-caritāmṛta Madhya 23.42
záliba. — Śrī caitanya-caritāmṛta Antya 20.19
náklonnost — Śrī caitanya-caritāmṛta Antya 20.49
anurāga-hāsa
s vlídným úsměvem — Śrīmad-bhāgavatam 3.4.10
anurāga-kalayā
láskyplnými — Śrīmad-bhāgavatam 3.16.11
sa-anurāga-avalokanam
ten, kdo hledí na oddané s velkou náklonností — Śrīmad-bhāgavatam 4.8.51
sa-anurāga
láskyplnými — Śrīmad-bhāgavatam 4.16.9
anurāga-āveśita-cittaḥ
brāhmaṇa, který byl zaplaven láskou ke svému synovi — Śrīmad-bhāgavatam 5.9.6
kṛṣṇa-anurāga
náklonnost ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.169
gāḍha anurāga
hluboká náklonnost — Śrī caitanya-caritāmṛta Madhya 11.149
anurāga-sīmā
až po úroveň podextáze spontánní lásky — Śrī caitanya-caritāmṛta Madhya 23.55
anurāga paryanta
až k nižší extatické lásce — Śrī caitanya-caritāmṛta Madhya 24.33
kathana-anurāga
přitahováni k rozhovorům — Śrī caitanya-caritāmṛta Madhya 24.88