Skip to main content

Synonyma

antaḥ-adhīyata
zmizel — Śrīmad-bhāgavatam 8.17.21
antaḥ-agham
nečistoty — Śrīmad-bhāgavatam 4.24.52
antaḥ
závěr — Bg. 2.16
konec — Bg. 10.19, Bg. 10.20, Bg. 10.32, Bg. 10.40, Bg. 15.3-4, Śrīmad-bhāgavatam 4.30.31, Śrīmad-bhāgavatam 8.6.10
v nitru — Bg. 11.24, Śrī caitanya-caritāmṛta Ādi 3.81, Śrī caitanya-caritāmṛta Madhya 1.76, Śrī caitanya-caritāmṛta Madhya 1.211, Śrī caitanya-caritāmṛta Antya 1.79, Śrī caitanya-caritāmṛta Antya 1.114
uvnitř — Bg. 13.16, Bg. 17.5-6, Śrīmad-bhāgavatam 1.2.31, Śrīmad-bhāgavatam 1.8.18, Śrīmad-bhāgavatam 1.17.34, Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 2.6.20, Śrīmad-bhāgavatam 2.10.23, Śrīmad-bhāgavatam 3.4.11, Śrīmad-bhāgavatam 3.9.12, Śrīmad-bhāgavatam 3.9.30, Śrīmad-bhāgavatam 3.14.50, Śrīmad-bhāgavatam 3.17.9, Śrīmad-bhāgavatam 3.23.26, Śrīmad-bhāgavatam 3.26.18, Śrīmad-bhāgavatam 4.24.40, Śrīmad-bhāgavatam 4.24.58, Śrīmad-bhāgavatam 4.24.64, Śrīmad-bhāgavatam 4.29.55, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 5.26.14, Śrīmad-bhāgavatam 6.8.34, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 7.15.57, Śrī caitanya-caritāmṛta Ādi 1.48, Śrī caitanya-caritāmṛta Madhya 22.48, Īśo 5
dovnitř — Śrīmad-bhāgavatam 1.6.29, Śrīmad-bhāgavatam 3.29.38, Śrīmad-bhāgavatam 4.9.6
v transcendentálním světě — Śrīmad-bhāgavatam 1.6.31
v — Śrīmad-bhāgavatam 1.11.13, Śrīmad-bhāgavatam 3.8.11, Śrīmad-bhāgavatam 3.11.20, Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 4.30.3
z dohledu — Śrīmad-bhāgavatam 1.12.11
vnitřně — Śrīmad-bhāgavatam 2.6.17, Śrīmad-bhāgavatam 4.16.12, Śrīmad-bhāgavatam 8.3.25
odchod — Śrīmad-bhāgavatam 3.2.11
do konce — Śrīmad-bhāgavatam 3.11.39
vnitřní — Śrīmad-bhāgavatam 4.22.27, Śrī caitanya-caritāmṛta Antya 1.139
v srdci — Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 6.13.15
v hloubi srdce — Śrīmad-bhāgavatam 5.18.11
v hloubi našich srdcí — Śrīmad-bhāgavatam 6.9.41
uvnitř (paláce či domova) — Śrīmad-bhāgavatam 7.3.36
příčina zničení — Śrīmad-bhāgavatam 8.17.27
vnitřek — Śrīmad-bhāgavatam 10.9.13-14
do — Śrīmad-bhāgavatam 10.10.4
vnitřně nebo neprojeveně — Śrī caitanya-caritāmṛta Madhya 14.180
antaḥ-sukhaḥ
šťastný ve svém nitru — Bg. 5.24
antaḥ-ārāmaḥ
činný a radující se v nitru — Bg. 5.24
antaḥ-jyotiḥ
zaměřený do nitra — Bg. 5.24
antaḥ-ātmanā
ve svém nitru — Bg. 6.47
antaḥ-sthāni
uvnitř — Bg. 8.22
hṛdi antaḥ sthaḥ
v srdci člověka — Śrīmad-bhāgavatam 1.2.17
antaḥ-caraḥ
může vejít do srdce každého — Śrīmad-bhāgavatam 1.5.7
antaḥ-sadasi
porada — Śrīmad-bhāgavatam 1.9.41
antaḥ-śvāsaḥ
vdechující — Śrīmad-bhāgavatam 1.9.43
sva-antaḥ-sthena
umístěný v srdci — Śrīmad-bhāgavatam 1.13.10
sídlící v jejich srdcích — Śrī caitanya-caritāmṛta Ādi 1.63
v jejich srdci sídlící — Śrī caitanya-caritāmṛta Madhya 10.12
sídlícím v jejich srdcích — Śrī caitanya-caritāmṛta Madhya 20.57
antaḥ-karaṇam
ego — Śrīmad-bhāgavatam 2.1.35
sva-deha-antaḥ
uvnitř těla — Śrīmad-bhāgavatam 2.2.8
ve vlastním těle — Śrī caitanya-caritāmṛta Madhya 24.156
pavana-antaḥ
ve vzduchu — Śrīmad-bhāgavatam 2.2.23
antaḥ-bhavāya
Jemu, který v nich pobývá — Śrīmad-bhāgavatam 2.4.12