Skip to main content

Synonyma

antare
mezi — Bg. 5.27-28
v té době — Śrīmad-bhāgavatam 4.1.8
Manua — Śrīmad-bhāgavatam 4.1.35
manvantara — Śrīmad-bhāgavatam 4.30.49
ve vzdálenosti — Śrīmad-bhāgavatam 5.24.6
v období — Śrīmad-bhāgavatam 6.4.1-2
manvantaře — Śrīmad-bhāgavatam 8.1.3
během. — Śrīmad-bhāgavatam 8.1.28
období Manua — Śrīmad-bhāgavatam 8.13.11
v manvantaře, éře jednoho Manua — Śrīmad-bhāgavatam 9.16.25
v srdci — Śrī caitanya-caritāmṛta Ādi 4.238, Śrī caitanya-caritāmṛta Madhya 14.20, Śrī caitanya-caritāmṛta Madhya 14.198, Śrī caitanya-caritāmṛta Madhya 15.120, Śrī caitanya-caritāmṛta Madhya 16.37, Śrī caitanya-caritāmṛta Madhya 16.81, Śrī caitanya-caritāmṛta Madhya 16.239, Śrī caitanya-caritāmṛta Antya 1.148, Śrī caitanya-caritāmṛta Antya 3.66, Śrī caitanya-caritāmṛta Antya 6.4, Śrī caitanya-caritāmṛta Antya 6.23, Śrī caitanya-caritāmṛta Antya 7.168, Śrī caitanya-caritāmṛta Antya 12.60, Śrī caitanya-caritāmṛta Antya 13.110, Śrī caitanya-caritāmṛta Antya 19.104
dovnitř — Śrī caitanya-caritāmṛta Ādi 5.69
ve svém nitru — Śrī caitanya-caritāmṛta Ādi 11.10, Śrī caitanya-caritāmṛta Ādi 14.30, Śrī caitanya-caritāmṛta Antya 16.102
v nitru — Śrī caitanya-caritāmṛta Ādi 14.56, Śrī caitanya-caritāmṛta Ādi 16.22, Śrī caitanya-caritāmṛta Madhya 3.126, Śrī caitanya-caritāmṛta Madhya 7.24, Śrī caitanya-caritāmṛta Madhya 19.64, Śrī caitanya-caritāmṛta Antya 3.18, Śrī caitanya-caritāmṛta Antya 15.58, Śrī caitanya-caritāmṛta Antya 17.17
v mysli — Śrī caitanya-caritāmṛta Ādi 17.132, Śrī caitanya-caritāmṛta Madhya 9.252, Śrī caitanya-caritāmṛta Madhya 9.253, Śrī caitanya-caritāmṛta Madhya 9.273
v mysli. — Śrī caitanya-caritāmṛta Madhya 1.205
srdci — Śrī caitanya-caritāmṛta Madhya 2.52
niterně. — Śrī caitanya-caritāmṛta Madhya 4.110
v nitru. — Śrī caitanya-caritāmṛta Madhya 5.35
uvnitř — Śrī caitanya-caritāmṛta Madhya 14.195, Śrī caitanya-caritāmṛta Madhya 15.65, Śrī caitanya-caritāmṛta Antya 1.178
ve svém srdci — Śrī caitanya-caritāmṛta Madhya 16.138
ve svých myslích — Śrī caitanya-caritāmṛta Antya 15.42
do Mého srdce — Śrī caitanya-caritāmṛta Antya 17.57
avidyāyām antare
v nevědomosti — Śrīmad-bhāgavatam 5.5.17
jāti-antare
jež patří k jinému životnímu druhu — Śrīmad-bhāgavatam 5.8.26
nakṣatra-antare
na různých hvězdách — Śrīmad-bhāgavatam 5.22.2
rāśi-antare
v různých znameních — Śrīmad-bhāgavatam 5.22.2
ekādaśa-lakṣa-yojana-antare
ve vzdálenosti 1 100 000 yojanůŚrīmad-bhāgavatam 5.22.17
sahasra-antare
ve vzdálenosti tisíce — Śrīmad-bhāgavatam 5.25.1
etasmin antare
po této události — Śrīmad-bhāgavatam 8.8.41-46
yuga-manu-antare
v jednotlivých yugách a obdobích Manua — Śrī caitanya-caritāmṛta Ādi 5.113
cintita-antare
úzkost ve svém nitru — Śrī caitanya-caritāmṛta Ādi 8.73
varṣa-antare
na konci roku — Śrī caitanya-caritāmṛta Madhya 1.138, Śrī caitanya-caritāmṛta Antya 2.162
po roce — Śrī caitanya-caritāmṛta Madhya 16.73
příští rok — Śrī caitanya-caritāmṛta Antya 2.75, Śrī caitanya-caritāmṛta Antya 10.3
další rok — Śrī caitanya-caritāmṛta Antya 6.266, Śrī caitanya-caritāmṛta Antya 7.3, Śrī caitanya-caritāmṛta Antya 16.4
ānanda antare
cítil v nitru velkou radost. — Śrī caitanya-caritāmṛta Madhya 3.64
bāhya-antare
navenek a vnitřně — Śrī caitanya-caritāmṛta Madhya 9.134
grāma-antare
v jiné vesnici. — Śrī caitanya-caritāmṛta Madhya 18.31
v jiné vesnici — Śrī caitanya-caritāmṛta Madhya 18.44