Skip to main content

Synonyma

ajita-antarām
díky tomu, že ve svém nitru přechovávala Ajitu, Nejvyšší Osobnost Božství, Viṣṇua — Śrīmad-bhāgavatam 10.2.20
antaram
mezi — Bg. 11.20, Śrīmad-bhāgavatam 2.2.21, Śrīmad-bhāgavatam 3.6.29, Śrīmad-bhāgavatam 4.17.16, Śrīmad-bhāgavatam 5.20.43
rozdíl — Bg. 13.35, Śrīmad-bhāgavatam 3.15.33, Śrīmad-bhāgavatam 4.28.63, Śrīmad-bhāgavatam 7.14.9
uvnitř — Śrīmad-bhāgavatam 2.7.7, Śrī caitanya-caritāmṛta Madhya 25.130
vnitřní — Śrīmad-bhāgavatam 3.26.34
kromě Mě — Śrīmad-bhāgavatam 6.4.47
vnitřek — Śrīmad-bhāgavatam 8.1.12
v tomto věku — Śrīmad-bhāgavatam 8.5.1
manvantaře — Śrīmad-bhāgavatam 8.13.29
v místnosti — Śrīmad-bhāgavatam 10.9.6
svāyambhuva-antaram
změna období Svayāmbhuvy Manua. — Śrīmad-bhāgavatam 1.3.12
sva-antaram
své období — Śrīmad-bhāgavatam 3.22.36
tat-antaram
v tomto období Manua. — Śrīmad-bhāgavatam 4.1.9
potom — Śrīmad-bhāgavatam 6.18.61
loka-antaram
do jiného života — Śrīmad-bhāgavatam 4.28.18
manu-antaram
až do konce éry jednoho Manua — Śrīmad-bhāgavatam 4.28.31
mānasottara-mervoḥ antaram
oblast mezi Mānasottarou a Meru (počínaje středem hory Sumeru) — Śrīmad-bhāgavatam 5.20.35
pravara-antaram
vzájemných rozdílů — Śrīmad-bhāgavatam 9.16.37
deha-antaram
přemístění těl — Śrīmad-bhāgavatam 10.1.8
další tělo (tvořené hmotnými prvky) — Śrīmad-bhāgavatam 10.1.39
bahiḥ antaram
uvnitř a vně — Śrīmad-bhāgavatam 10.3.15-17
drumayoḥ antaram
mezi dvěma stromy — Śrīmad-bhāgavatam 10.11.26
asura-udara-antaram
do břicha velkého démona — Śrīmad-bhāgavatam 10.12.26