Skip to main content

Synonyma

manu-antara
předepsané povinnosti v obdobích Manuů — Śrī caitanya-caritāmṛta Ādi 2.91-92
období Manua — Śrī caitanya-caritāmṛta Ādi 3.8, Śrī caitanya-caritāmṛta Ādi 3.8, Śrī caitanya-caritāmṛta Ādi 3.9
výměn Manuů — Śrī caitanya-caritāmṛta Madhya 20.320
antara
období. — Śrī caitanya-caritāmṛta Ādi 3.9
srdce — Śrī caitanya-caritāmṛta Ādi 4.106, Śrī caitanya-caritāmṛta Madhya 3.121
v srdci — Śrī caitanya-caritāmṛta Ādi 4.110
prostoru mezi — Śrī caitanya-caritāmṛta Ādi 4.171
vnitřní — Śrī caitanya-caritāmṛta Ādi 10.97
bez ustání. — Śrī caitanya-caritāmṛta Ādi 17.46
v nitru. — Śrī caitanya-caritāmṛta Madhya 1.51, Śrī caitanya-caritāmṛta Madhya 1.56, Śrī caitanya-caritāmṛta Madhya 5.114, Śrī caitanya-caritāmṛta Madhya 10.154
v nitru — Śrī caitanya-caritāmṛta Madhya 2.17
v mysli. — Śrī caitanya-caritāmṛta Madhya 10.67
jeho uvažování. — Śrī caitanya-caritāmṛta Madhya 10.160
oddělit. — Śrī caitanya-caritāmṛta Madhya 12.215
v Tobě — Śrī caitanya-caritāmṛta Madhya 21.15
uvnitř — Śrī caitanya-caritāmṛta Madhya 22.156-157
v srdci. — Śrī caitanya-caritāmṛta Antya 2.139, Śrī caitanya-caritāmṛta Antya 6.23
srdce. — Śrī caitanya-caritāmṛta Antya 3.231, Śrī caitanya-caritāmṛta Antya 16.48
v duchu. — Śrī caitanya-caritāmṛta Antya 6.183
jiná. — Śrī caitanya-caritāmṛta Antya 7.89
yuga-manv-antara-avatāra
inkarnace pro danou yugu a manv-antaruŚrī caitanya-caritāmṛta Ādi 4.11-12
antara-kathā
důvěrná rozmluva — Śrī caitanya-caritāmṛta Ādi 12.48
ānanda-antara
v nitru šťastný. — Śrī caitanya-caritāmṛta Madhya 3.40
grāma-antara haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 7.102
z jiných vesnic — Śrī caitanya-caritāmṛta Antya 6.55
bhāva-antara
změna extáze — Śrī caitanya-caritāmṛta Madhya 13.120
kari' veśa-antara
poté, co si vzal jiné šaty. — Śrī caitanya-caritāmṛta Madhya 16.161
duḥkhita antara
velmi nešťastný v mysli. — Śrī caitanya-caritāmṛta Madhya 16.230
manu-antara-avatāra
inkarnace, které se zjevují za vlády každého Manua — Śrī caitanya-caritāmṛta Madhya 20.246
inkarnace, které se zjevují během vlády každého Manua — Śrī caitanya-caritāmṛta Madhya 20.319
inkarnace, které se zjeví za vlády každého Manua. — Śrī caitanya-caritāmṛta Madhya 20.322
dugdha-antara
něco jiného než mléko — Śrī caitanya-caritāmṛta Madhya 20.309
vāñchā-antara-hīna
nemá jinou touhu než sloužit Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 24.182
mora antara-vārtā
Moje vnitřní myšlenky — Śrī caitanya-caritāmṛta Antya 1.86
kariyācha antara
měl jsi v mysli. — Śrī caitanya-caritāmṛta Antya 2.31
utkaṇṭhā-antara
s velkou dychtivostí v mysli. — Śrī caitanya-caritāmṛta Antya 2.38
kṛpā-pūrṇa-antara
jejichž srdce jsou neustále plná milosti. — Śrī caitanya-caritāmṛta Antya 12.3
viṣaṇṇa-antara
mrzutá mysl — Śrī caitanya-caritāmṛta Antya 12.4
deśa-antara
do různých částí země. — Śrī caitanya-caritāmṛta Antya 12.84
rasa-antara-āveśe
v extázi lásky projevující se různými náladami — Śrī caitanya-caritāmṛta Antya 20.38