Skip to main content

Synonyma

anartha-antara-bhāvena
Sebe na úrovni Viṣṇua — Śrīmad-bhāgavatam 5.6.6
antara-ātmanā
nejniternější částí srdce — Śrīmad-bhāgavatam 1.11.32
antara-gatena
protože byl chycen — Śrīmad-bhāgavatam 2.7.27
antara-bhāva
dualita — Śrīmad-bhāgavatam 3.15.34
sva-antara
jeho život — Śrīmad-bhāgavatam 3.22.35
manu-antara
věku manvantaraŚrīmad-bhāgavatam 5.1.28
dvi-lakṣa-yojana-antara-gatāḥ
ve vzdálenosti 2 560 000 kilometrů — Śrīmad-bhāgavatam 5.22.15
antara
a mezi tím — Śrīmad-bhāgavatam 6.16.36
tat-gata-antara-bhāvena
s myslí prosycenou oddanou službou — Śrīmad-bhāgavatam 9.4.31-32
tri-gavyūti-antara
v dosahu dvaceti kilometrů — Śrīmad-bhāgavatam 10.6.14
karma-antara
jinými domácími povinnostmi — Śrīmad-bhāgavatam 10.9.1-2
kāla-antara-kṛtam
to, co bylo vykonáno v minulosti, v jiné době (ve věku kaumāra) — Śrīmad-bhāgavatam 10.12.41
tat-antara-gataḥ
nyní se dostal do konfliktu se zábavou Kṛṣṇy, jenž hodoval se svými přáteli pasáčky — Śrīmad-bhāgavatam 10.13.15
antara-dadhāt
nějaký čas je skrýval před zraky ostatních — Śrīmad-bhāgavatam 10.13.15
antarā
zevnitř — Śrīmad-bhāgavatam 2.10.17
mezi — Śrīmad-bhāgavatam 3.29.26, Śrīmad-bhāgavatam 4.21.11
odděleni — Śrīmad-bhāgavatam 4.28.54
během mládí — Śrīmad-bhāgavatam 9.18.40
tat-antarā
existující mezi východem, západem, severem a jihem — Śrīmad-bhāgavatam 9.11.3
vīkṣya antarā
když ji viděly v pokoji — Śrīmad-bhāgavatam 10.6.9