Skip to main content

Synonyma

anartha-antara-bhāvena
Sebe na úrovni Viṣṇua — Śrīmad-bhāgavatam 5.6.6
deha-antara
změny těla — Bg. 2.13
antara-ātmanā
nejniternější částí srdce — Śrīmad-bhāgavatam 1.11.32
antara-gatena
protože byl chycen — Śrīmad-bhāgavatam 2.7.27
antara-bhāva
dualita — Śrīmad-bhāgavatam 3.15.34
sva-antara
jeho život — Śrīmad-bhāgavatam 3.22.35
manu-antara
věku manvantaraŚrīmad-bhāgavatam 5.1.28
předepsané povinnosti v obdobích Manuů — Śrī caitanya-caritāmṛta Ādi 2.91-92
období Manua — Śrī caitanya-caritāmṛta Ādi 3.8, Śrī caitanya-caritāmṛta Ādi 3.8, Śrī caitanya-caritāmṛta Ādi 3.9
výměn Manuů — Śrī caitanya-caritāmṛta Madhya 20.320
dvi-lakṣa-yojana-antara-gatāḥ
ve vzdálenosti 2 560 000 kilometrů — Śrīmad-bhāgavatam 5.22.15
antara
a mezi tím — Śrīmad-bhāgavatam 6.16.36
období. — Śrī caitanya-caritāmṛta Ādi 3.9
srdce — Śrī caitanya-caritāmṛta Ādi 4.106, Śrī caitanya-caritāmṛta Madhya 3.121
v srdci — Śrī caitanya-caritāmṛta Ādi 4.110
prostoru mezi — Śrī caitanya-caritāmṛta Ādi 4.171
vnitřní — Śrī caitanya-caritāmṛta Ādi 10.97
bez ustání. — Śrī caitanya-caritāmṛta Ādi 17.46
v nitru. — Śrī caitanya-caritāmṛta Madhya 1.51, Śrī caitanya-caritāmṛta Madhya 1.56, Śrī caitanya-caritāmṛta Madhya 5.114, Śrī caitanya-caritāmṛta Madhya 10.154
v nitru — Śrī caitanya-caritāmṛta Madhya 2.17
v mysli. — Śrī caitanya-caritāmṛta Madhya 10.67
jeho uvažování. — Śrī caitanya-caritāmṛta Madhya 10.160
oddělit. — Śrī caitanya-caritāmṛta Madhya 12.215
v Tobě — Śrī caitanya-caritāmṛta Madhya 21.15
uvnitř — Śrī caitanya-caritāmṛta Madhya 22.156-157
v srdci. — Śrī caitanya-caritāmṛta Antya 2.139, Śrī caitanya-caritāmṛta Antya 6.23
srdce. — Śrī caitanya-caritāmṛta Antya 3.231, Śrī caitanya-caritāmṛta Antya 16.48
v duchu. — Śrī caitanya-caritāmṛta Antya 6.183
jiná. — Śrī caitanya-caritāmṛta Antya 7.89
tat-gata-antara-bhāvena
s myslí prosycenou oddanou službou — Śrīmad-bhāgavatam 9.4.31-32
tri-gavyūti-antara
v dosahu dvaceti kilometrů — Śrīmad-bhāgavatam 10.6.14
karma-antara
jinými domácími povinnostmi — Śrīmad-bhāgavatam 10.9.1-2
kāla-antara-kṛtam
to, co bylo vykonáno v minulosti, v jiné době (ve věku kaumāra) — Śrīmad-bhāgavatam 10.12.41
tat-antara-gataḥ
nyní se dostal do konfliktu se zábavou Kṛṣṇy, jenž hodoval se svými přáteli pasáčky — Śrīmad-bhāgavatam 10.13.15
antara-dadhāt
nějaký čas je skrýval před zraky ostatních — Śrīmad-bhāgavatam 10.13.15
yuga-manv-antara-avatāra
inkarnace pro danou yugu a manv-antaruŚrī caitanya-caritāmṛta Ādi 4.11-12
antara-kathā
důvěrná rozmluva — Śrī caitanya-caritāmṛta Ādi 12.48
ānanda-antara
v nitru šťastný. — Śrī caitanya-caritāmṛta Madhya 3.40
grāma-antara haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 7.102
z jiných vesnic — Śrī caitanya-caritāmṛta Antya 6.55