Skip to main content

Synonyma

na antam
žádný konec — Bg. 11.16, Śrīmad-bhāgavatam 9.6.52
antam
konec — Bg. 18.36, Śrīmad-bhāgavatam 1.18.14, Śrīmad-bhāgavatam 2.7.41, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 7.15.20
a stejně tak i bez konce — Śrīmad-bhāgavatam 2.6.40-41
na konci — Śrīmad-bhāgavatam 7.14.13
konce — Śrīmad-bhāgavatam 8.19.23
sva-antam
své hranice — Śrīmad-bhāgavatam 2.6.36
kṛta-antam
zosobněná smrt, Yamarāja — Śrīmad-bhāgavatam 4.17.28
ā-kalpa-antam
až do konce věku — Śrīmad-bhāgavatam 5.19.9
do konce stvoření — Śrīmad-bhāgavatam 5.23.3
ya-kāra-antam
konče slabikou yaŚrīmad-bhāgavatam 6.8.7
phaṭ-antam
končící zvukem phaṭŚrīmad-bhāgavatam 6.8.8-10
ānana-antam
koutek úst — Śrīmad-bhāgavatam 7.8.30
yāvat antam
do konce vlády Manua — Śrīmad-bhāgavatam 8.14.6
kalpa-antam
na mnoho let, až do konce jedné kalpyŚrīmad-bhāgavatam 9.10.32
vigalita-stana-paṭṭika-antām
okraj sárí na ňadrech se nepatrně pohnul. — Śrīmad-bhāgavatam 8.9.18