Skip to main content

Synonyma

antaḥ-ātmanaḥ
srdcem a duší — Śrīmad-bhāgavatam 2.4.16
z hloubi srdce. — Śrīmad-bhāgavatam 4.22.20
antaḥ-sarasi
v řece — Śrīmad-bhāgavatam 2.7.15
ve vodě — Śrīmad-bhāgavatam 8.3.32
antaḥ śarīre
v těle — Śrīmad-bhāgavatam 2.10.15
antaḥ-puram
do domu — Śrīmad-bhāgavatam 3.3.6
do soukromého domu — Śrīmad-bhāgavatam 4.8.63
komnaty žen — Śrīmad-bhāgavatam 4.12.16
soukromé sídlo — Śrīmad-bhāgavatam 4.29.16
antaḥ-dadhate
odejdou — Śrīmad-bhāgavatam 3.3.15
antaḥ-manasaḥ
vnitřní mysli — Śrīmad-bhāgavatam 3.5.45
antaḥ-gataḥ
vnitřní — Śrīmad-bhāgavatam 3.8.13
pronikl do — Śrīmad-bhāgavatam 3.15.43
je vždy přítomný v srdci — Śrīmad-bhāgavatam 10.12.39
který, když vstoupil — Śrī caitanya-caritāmṛta Madhya 17.142
který vstoupil — Śrī caitanya-caritāmṛta Madhya 24.115
antaḥ-jalam
ve vodě — Śrīmad-bhāgavatam 3.8.19
tat antaḥ-hṛdaye
v srdci — Śrīmad-bhāgavatam 3.8.22
antaḥ-jale
ve vodě zpustošení — Śrīmad-bhāgavatam 3.9.20
ve vodě — Śrīmad-bhāgavatam 3.15.17
ve vodních hlubinách — Śrīmad-bhāgavatam 9.6.50
antaḥ-sparśāḥ
uvnitř nepatrně cítící — Śrīmad-bhāgavatam 3.10.20
antaḥ-gatāḥ
spojují se — Śrīmad-bhāgavatam 3.11.41
antaḥ-sthāḥ
skupina písmen známá pod tímto názvem (ya, ra, la a va) — Śrīmad-bhāgavatam 3.12.47
antaḥ-khe
uprostřed nebe — Śrīmad-bhāgavatam 3.19.14
antaḥ-ātmakam
vnitřní, jemné smysly — Śrīmad-bhāgavatam 3.26.14
antaḥ-karaṇāt
od mysli — Śrīmad-bhāgavatam 3.28.41
antaḥ-salile
ve vodě — Śrīmad-bhāgavatam 3.33.2
antaḥ-karaṇa
mysl, srdce — Śrīmad-bhāgavatam 4.17.34
srdce — Śrīmad-bhāgavatam 4.24.62
antaḥ-hṛdayāt
z hloubi srdce — Śrīmad-bhāgavatam 4.20.24
antaḥ-ātmane
Nadduši v srdci každého. — Śrīmad-bhāgavatam 4.24.35
kṛta-antaḥ
nezdolný čas — Śrīmad-bhāgavatam 4.24.56
vládce smrti — Śrīmad-bhāgavatam 4.29.54
ničivá válka — Śrīmad-bhāgavatam 9.6.13
antaḥ-pura
do svého soukromého domu — Śrīmad-bhāgavatam 4.25.55
domácí — Śrīmad-bhāgavatam 4.26.14
vnitřní sídlo — Śrī caitanya-caritāmṛta Madhya 21.43
antaḥ-hṛdaye
v hloubi srdce — Śrīmad-bhāgavatam 4.30.29
antaḥ-hṛdaya-ākāśa-śarīre
Nadduše v srdci, jak o Ní meditují yogīniŚrīmad-bhāgavatam 5.7.7