Skip to main content

Synonyma

antaḥ
v nitru — Bg. 11.24, Śrī caitanya-caritāmṛta Ādi 3.81, Śrī caitanya-caritāmṛta Madhya 1.76, Śrī caitanya-caritāmṛta Madhya 1.211, Śrī caitanya-caritāmṛta Antya 1.79, Śrī caitanya-caritāmṛta Antya 1.114
uvnitř — Bg. 13.16, Bg. 17.5-6, Śrīmad-bhāgavatam 1.2.31, Śrīmad-bhāgavatam 1.8.18, Śrīmad-bhāgavatam 1.17.34, Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 2.6.20, Śrīmad-bhāgavatam 2.10.23, Śrīmad-bhāgavatam 3.4.11, Śrīmad-bhāgavatam 3.9.12, Śrīmad-bhāgavatam 3.9.30, Śrīmad-bhāgavatam 3.14.50, Śrīmad-bhāgavatam 3.17.9, Śrīmad-bhāgavatam 3.23.26, Śrīmad-bhāgavatam 3.26.18, Śrīmad-bhāgavatam 4.24.40, Śrīmad-bhāgavatam 4.24.58, Śrīmad-bhāgavatam 4.24.64, Śrīmad-bhāgavatam 4.29.55, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 5.26.14, Śrīmad-bhāgavatam 6.8.34, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 7.15.57, Śrī caitanya-caritāmṛta Ādi 1.48, Śrī caitanya-caritāmṛta Madhya 22.48, Īśo 5
vnitřní — Śrīmad-bhāgavatam 4.22.27, Śrī caitanya-caritāmṛta Antya 1.139
vnitřně nebo neprojeveně — Śrī caitanya-caritāmṛta Madhya 14.180
sva-antaḥ-sthena
sídlící v jejich srdcích — Śrī caitanya-caritāmṛta Ādi 1.63
v jejich srdci sídlící — Śrī caitanya-caritāmṛta Madhya 10.12
sídlícím v jejich srdcích — Śrī caitanya-caritāmṛta Madhya 20.57
sva-deha-antaḥ
ve vlastním těle — Śrī caitanya-caritāmṛta Madhya 24.156
antaḥ-gataḥ
který, když vstoupil — Śrī caitanya-caritāmṛta Madhya 17.142
který vstoupil — Śrī caitanya-caritāmṛta Madhya 24.115
antaḥ-pura
vnitřní sídlo — Śrī caitanya-caritāmṛta Madhya 21.43
antaḥ-yāmī
Pán sídlící v nitru — Śrī caitanya-caritāmṛta Ādi 1.3
Pán v srdci — Śrī caitanya-caritāmṛta Ādi 2.5
Nadduše — Śrī caitanya-caritāmṛta Ādi 2.50, Śrī caitanya-caritāmṛta Ādi 2.51, Śrī caitanya-caritāmṛta Ādi 5.106, Śrī caitanya-caritāmṛta Ādi 5.112
Nadduše sídlící uvnitř — Śrī caitanya-caritāmṛta Ādi 3.70
ātmā antaḥ-yāmī
Nadduše sídlící uvnitř — Śrī caitanya-caritāmṛta Ādi 2.18
antaḥ-aṅgā
vnitřní — Śrī caitanya-caritāmṛta Ādi 2.101
antaḥ-ātmā-rūpe
v podobě Nadduše — Śrī caitanya-caritāmṛta Ādi 5.85
bhava-arṇava-antaḥ
v oceánu nevědomosti — Śrī caitanya-caritāmṛta Madhya 11.151
antaḥ-karaṇa-saraṇī-pānthatām
ten, kdo jde cestou srdce — Śrī caitanya-caritāmṛta Madhya 19.165
pañjara-antaḥ
v kleci — Śrī caitanya-caritāmṛta Madhya 22.91
masṛṇita-sva-antaḥ
co obměkčí srdce — Śrī caitanya-caritāmṛta Madhya 23.7
antaḥ-bhakti-rasena
náladami vnitřní lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 24.348
gṛha-antaḥ khelantyaḥ
jež jsem se věnovala dětské hře ve svém domě — Śrī caitanya-caritāmṛta Antya 1.153
antaḥ-kleśa-kalaṅkitāḥ
znečištěné vnitřním utrpením, které pokračuje dokonce i po smrti — Śrī caitanya-caritāmṛta Antya 1.154
antaḥ-karaṇa-kuhare
v hloubi srdce — Śrī caitanya-caritāmṛta Antya 3.62
antaḥ-aṅgam
jedním ze svých osobních společníků — Śrī caitanya-caritāmṛta Antya 6.1
bhuja-antaḥ
konec ruky — Śrī caitanya-caritāmṛta Antya 16.87
antaḥ-daśā
vnitřní stav — Śrī caitanya-caritāmṛta Antya 18.77
antaḥ-daśāra
vnitřního stavu — Śrī caitanya-caritāmṛta Antya 18.78
antaḥ-vāṇībhiḥ
těmi, kdo jsou sečtělí v śāstrāchŚrī caitanya-caritāmṛta Antya 19.105