Skip to main content

Synonyma

yuga-anta-agni
jako oheň na konci každého věku — Śrīmad-bhāgavatam 6.12.2
anta-vantaḥ
spějící k zániku — Bg. 2.18
anta-kāle
na konci života — Bg. 2.72, Bg. 8.5, Śrīmad-bhāgavatam 2.1.15
v čase zničení — Śrīmad-bhāgavatam 4.5.10
v okamžiku smrti — Śrīmad-bhāgavatam 5.19.13
v době zničení — Śrīmad-bhāgavatam 8.7.32
anta
konec — Bg. 5.22, Śrī caitanya-caritāmṛta Ādi 2.103, Śrī caitanya-caritāmṛta Madhya 1.42, Śrī caitanya-caritāmṛta Madhya 2.25, Śrī caitanya-caritāmṛta Madhya 4.168, Śrī caitanya-caritāmṛta Madhya 23.62
na konci — Śrīmad-bhāgavatam 1.18.4, Śrīmad-bhāgavatam 8.8.33
zničení — Śrīmad-bhāgavatam 3.5.22, Śrīmad-bhāgavatam 3.32.7, Śrīmad-bhāgavatam 4.1.16
až do konce — Śrīmad-bhāgavatam 3.32.20
závěr — Śrī caitanya-caritāmṛta Ādi 4.231
hranice. — Śrī caitanya-caritāmṛta Ādi 4.255, Śrī caitanya-caritāmṛta Madhya 21.10, Śrī caitanya-caritāmṛta Antya 18.21, Śrī caitanya-caritāmṛta Antya 20.70
konce — Śrī caitanya-caritāmṛta Ādi 11.56
meze. — Śrī caitanya-caritāmṛta Ādi 13.45, Śrī caitanya-caritāmṛta Madhya 24.353
konec. — Śrī caitanya-caritāmṛta Ādi 17.331, Śrī caitanya-caritāmṛta Madhya 14.25, Śrī caitanya-caritāmṛta Madhya 20.222, Śrī caitanya-caritāmṛta Madhya 21.12
a konec — Śrī caitanya-caritāmṛta Madhya 7.153
konce. — Śrī caitanya-caritāmṛta Madhya 16.289, Śrī caitanya-caritāmṛta Madhya 18.223
hranic. — Śrī caitanya-caritāmṛta Madhya 20.370
meze — Śrī caitanya-caritāmṛta Madhya 21.14
hranici. — Śrī caitanya-caritāmṛta Antya 18.13
hranice — Śrī caitanya-caritāmṛta Antya 18.15
anta-vat
pomíjivý — Bg. 7.23
pomíjivé. — Śrīmad-bhāgavatam 4.9.31
anta-gatam
zcela vymazán — Bg. 7.28
eka-anta
čistá — Śrīmad-bhāgavatam 1.15.33
absolutně — Śrīmad-bhāgavatam 1.15.50
jeden, který nemá k sobě rovného — Śrīmad-bhāgavatam 3.6.37
yuga-anta
na konci věku — Śrīmad-bhāgavatam 2.7.12, Śrīmad-bhāgavatam 3.8.17, Śrīmad-bhāgavatam 6.8.23, Śrīmad-bhāgavatam 9.6.18
zpustošení — Śrīmad-bhāgavatam 3.8.23
konce věku — Śrīmad-bhāgavatam 6.9.12
anta-kālam
poslední chvíle života — Śrīmad-bhāgavatam 2.7.29
kalpa-anta
na začátku zpustošení — Śrīmad-bhāgavatam 3.11.31
anta-kṛt
ten, který ničí. — Śrīmad-bhāgavatam 3.29.39
anta-karaḥ
ničitel — Śrīmad-bhāgavatam 3.29.45
ten, kdo ničí — Śrīmad-bhāgavatam 4.11.19
kṛta-anta
smrt — Śrīmad-bhāgavatam 4.22.35
ādi-anta-vat
vše hmotné má svůj počátek a konec — Śrīmad-bhāgavatam 5.10.11
yuga-anta-arṇave
ve vodách zpustošení na konci věku — Śrīmad-bhāgavatam 5.18.28
velā-kūla-anta
poblíž břehů — Śrīmad-bhāgavatam 6.5.16
ādi-anta
na počátku i na konci — Śrīmad-bhāgavatam 6.16.36