Skip to main content

Synonyma

andha-tāmisram
předtucha smrti — Śrīmad-bhāgavatam 3.12.2
andha-tāmisra — Śrīmad-bhāgavatam 3.20.18
do pekla Andha-tāmisra — Śrīmad-bhāgavatam 3.30.33
andha-tāmisrāḥ
jméno pekla — Śrīmad-bhāgavatam 3.30.28
andha-kūpe
v zapomenuté studni — Śrīmad-bhāgavatam 3.31.20
v temné studni — Śrīmad-bhāgavatam 5.1.37
do slepé, zapomenuté studny — Śrīmad-bhāgavatam 5.13.9, Śrīmad-bhāgavatam 5.14.21
andha
oslepené — Śrīmad-bhāgavatam 4.6.12
slepý — Śrīmad-bhāgavatam 4.13.10, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 5.9.3, Śrīmad-bhāgavatam 9.2.11-13, Śrī caitanya-caritāmṛta Ādi 8.5, Śrī caitanya-caritāmṛta Antya 20.93
slepá — Śrīmad-bhāgavatam 4.29.29
zaslepená — Śrīmad-bhāgavatam 6.13.16
slepé — Śrīmad-bhāgavatam 8.16.56
mada-andha
zaslepených opojením — Śrīmad-bhāgavatam 5.2.6
andha-paramparayā
učednickou posloupností slepých, nevědomých lidí — Śrīmad-bhāgavatam 5.6.11
andha-buddhiḥ
kteří jsou v iluzi a slepí vůči duchovnímu poznání — Śrīmad-bhāgavatam 5.10.20
andha-vat
jako iluze — Śrīmad-bhāgavatam 5.14.21
andha-tāmisraḥ
Andhatāmisra — Śrīmad-bhāgavatam 5.26.7
andha-kūpaḥ
Andhakūpa — Śrīmad-bhāgavatam 5.26.7
andha-avaṭa
zapomenutá studna — Śrīmad-bhāgavatam 5.26.34
gṛha-andha-kūpāt
z temné studny rodinného života — Śrīmad-bhāgavatam 6.16.15
andha-kūpam
jež není ničím jiným než zarostlou studnou (kde není žádná voda, ale člověk ji tam přesto hledá) — Śrīmad-bhāgavatam 7.5.5
andha-dhīḥ
kvůli zaslepené inteligenci — Śrīmad-bhāgavatam 8.24.52
andha-kūpa
jako zapomenuté, vyschlé studny — Śrīmad-bhāgavatam 10.6.15-17