Skip to main content

Synonyma

amogha-līlaḥ
ten, Jehož činnosti jsou neposkvrněné — Śrīmad-bhāgavatam 1.3.36
amogha-dṛk
ten, kdo je dokonale obdařen poznáním. — Śrīmad-bhāgavatam 1.4.17-18
ten s dokonalým pohledem — Śrīmad-bhāgavatam 1.5.13
ten, který má dokonalou víru — Śrīmad-bhāgavatam 1.5.21
amogha
nepřemožitelné — Śrīmad-bhāgavatam 1.15.16
neposkvrněný, bez jediného náznaku nečistoty — Śrīmad-bhāgavatam 2.9.8
nezlomné — Śrīmad-bhāgavatam 2.9.28
neselhávající — Śrīmad-bhāgavatam 3.4.29, Śrīmad-bhāgavatam 7.3.22, Śrīmad-bhāgavatam 7.4.3
spolehlivé — Śrīmad-bhāgavatam 3.10.30
spolehlivě působící — Śrīmad-bhāgavatam 3.23.10
bez hříchu, mocné — Śrīmad-bhāgavatam 4.14.42
Amogha — Śrī caitanya-caritāmṛta Madhya 15.245, Śrī caitanya-caritāmṛta Madhya 15.247, Śrī caitanya-caritāmṛta Madhya 15.249, Śrī caitanya-caritāmṛta Madhya 15.250, Śrī caitanya-caritāmṛta Madhya 15.272
zeť Sārvabhaumy Bhaṭṭācāryi — Śrī caitanya-caritāmṛta Madhya 15.266
Amogho — Śrī caitanya-caritāmṛta Madhya 15.277
amogha-dṛṣṭiḥ
ten, kdo dosáhl jasné vize — Śrīmad-bhāgavatam 2.2.1
amogha-darśanaḥ
jehož pohled je zcela příznivý — Śrīmad-bhāgavatam 6.5.32
amogha-retasaḥ
toho, jenž nikdy nevypouští semeno nadarmo — Śrīmad-bhāgavatam 8.12.32
amogha-vīryaḥ
ten, kdo nevypouští semeno nadarmo neboli kdo vždy zplodí dítě — Śrīmad-bhāgavatam 9.20.17
amogha paṇḍita
Amogha Paṇḍita — Śrī caitanya-caritāmṛta Ādi 12.87
amogha marena
Amogha umírá — Śrī caitanya-caritāmṛta Madhya 15.267
amogha uṭhilā
Amogha vstal — Śrī caitanya-caritāmṛta Madhya 15.278
amogha śiśu
Amogha je dítě — Śrī caitanya-caritāmṛta Madhya 15.287, Śrī caitanya-caritāmṛta Madhya 15.291
marita' amogha
Amogha by zemřel — Śrī caitanya-caritāmṛta Madhya 15.290
sei amogha
ten samý Amogha — Śrī caitanya-caritāmṛta Madhya 15.296
amogha tārila
osvobodil Amoghu. — Śrī caitanya-caritāmṛta Madhya 25.254
amoghā
neselhávající — Śrīmad-bhāgavatam 8.16.21