Skip to main content

Synonyma

amala-ātmanaḥ
ten, kdo je úplně očištěn od hmotné špíny — Śrīmad-bhāgavatam 1.6.27
svatého muže — Śrīmad-bhāgavatam 3.1.4
prosti všeho hmotného znečištění — Śrīmad-bhāgavatam 3.15.13
amala-ātmanām
těch, jejichž mysli jsou schopné rozlišovat mezi duchem a hmotou — Śrīmad-bhāgavatam 1.8.20
kteří očistili svou existenci — Śrīmad-bhāgavatam 6.14.2
amala-ātmanā
ti, jejichž mysl je naprosto čistá — Śrīmad-bhāgavatam 1.10.23
s čistou myslí — Śrīmad-bhāgavatam 3.27.21
amala
neposkvrněný — Śrīmad-bhāgavatam 1.11.36, Śrīmad-bhāgavatam 2.2.11, Śrīmad-bhāgavatam 4.30.26
bez poskvrny — Śrīmad-bhāgavatam 3.14.25
průzračná — Śrīmad-bhāgavatam 3.15.22, Śrīmad-bhāgavatam 9.6.45-46
neznečištěný — Śrīmad-bhāgavatam 3.16.6
čisté — Śrīmad-bhāgavatam 3.16.9, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 5.2.4, Śrīmad-bhāgavatam 5.20.29
křišťálově jasné — Śrīmad-bhāgavatam 3.28.29
průzračné — Śrīmad-bhāgavatam 4.6.11
neposkvrněné — Śrīmad-bhāgavatam 4.31.20
neznečištěné — Śrīmad-bhāgavatam 5.17.2
a čisté — Śrīmad-bhāgavatam 6.16.31
neposkvrněná — Śrīmad-bhāgavatam 7.13.12-13
amala-locanāḥ
s lotosovýma očima — Śrīmad-bhāgavatam 4.1.48
amala-āśayānām
v jejichž srdcích není hmotné znečištění — Śrīmad-bhāgavatam 4.9.11
amala-ambaraḥ
v bílých šatech — Śrīmad-bhāgavatam 4.13.36
amala-jala-āśayeṣu
v jezerech s čistou vodou — Śrīmad-bhāgavatam 5.17.13
amala-jala-pūrṇānām
plných čisté a průzračné vody — Śrīmad-bhāgavatam 5.24.10
amala- prajñaḥ
Prahlāda Mahārāja, který měl čistou inteligenci — Śrīmad-bhāgavatam 8.23.11-12
amala-mallī-parimalaḥ
čistá vůně květů mallikāŚrī caitanya-caritāmṛta Antya 1.160
tat-amala-pada-padme
u neposkvrněných lotosových nohou Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 20.154
amalā
jasný — Śrīmad-bhāgavatam 3.20.36
zcela prostý všeho hmotného znečištění — Śrīmad-bhāgavatam 5.13.22
zcela čistý — Śrīmad-bhāgavatam 5.17.1