Skip to main content

Synonyma

alpa-akṣare
v několika slovech. — Śrī caitanya-caritāmṛta Ādi 1.105
v krátkosti — Śrī caitanya-caritāmṛta Madhya 9.239-240
alpa-medhasām
méně inteligentních — Bg. 7.23
alpa-buddhayaḥ
méně inteligentní — Bg. 16.9
alpa
skrovné — Śrīmad-bhāgavatam 1.1.10
málo — Śrīmad-bhāgavatam 3.30.15, Śrīmad-bhāgavatam 8.5.47, Śrī caitanya-caritāmṛta Madhya 12.132
malé — Śrīmad-bhāgavatam 3.30.15
útlý — Śrīmad-bhāgavatam 7.8.19-22
během několika málo — Śrī caitanya-caritāmṛta Ādi 14.94
zanedbatelné — Śrī caitanya-caritāmṛta Ādi 16.102
trochu — Śrī caitanya-caritāmṛta Madhya 4.120, Śrī caitanya-caritāmṛta Madhya 12.174, Śrī caitanya-caritāmṛta Madhya 20.135, Śrī caitanya-caritāmṛta Antya 12.106, Śrī caitanya-caritāmṛta Antya 16.91, Śrī caitanya-caritāmṛta Antya 16.92
nízký — Śrī caitanya-caritāmṛta Madhya 9.299
nepatrnou — Śrī caitanya-caritāmṛta Madhya 12.51
malý — Śrī caitanya-caritāmṛta Madhya 24.250
nepatrná — Śrī caitanya-caritāmṛta Madhya 25.196
malé množství — Śrī caitanya-caritāmṛta Antya 11.82
malou část — Śrī caitanya-caritāmṛta Antya 20.83
alpa-medhasaḥ
méně inteligentní. — Śrīmad-bhāgavatam 1.3.21
alpa-bhāṣiṇi
ten, kdo nemluví víc než je potřeba. — Śrīmad-bhāgavatam 1.5.24
alpa-artha
malý (nedůležitý) smysl — Śrīmad-bhāgavatam 3.1.4
alpa-tapasaḥ
toho, jehož odříkání je mizivé — Śrīmad-bhāgavatam 3.7.20
tím, kdo není pokročilý v duchovním životě — Śrī caitanya-caritāmṛta Madhya 11.32
alpa-pauruṣam
Jehož moc je nepatrná — Śrīmad-bhāgavatam 3.18.4
alpa-arthe
z malicherného důvodu — Śrīmad-bhāgavatam 9.14.37
alpa-vīryeṇa
ten není vůbec mocný (jelikož nemá sílu s tebou bojovat) — Śrīmad-bhāgavatam 10.4.36
mugdha-smita-alpa-daśanam
usmívající se a ukazující malé zoubky ve svých ústech (byly stále více přitahovány) — Śrīmad-bhāgavatam 10.8.23
alpa-kāle
ve velice krátkém čase — Śrī caitanya-caritāmṛta Ādi 15.6
velmi brzy. — Śrī caitanya-caritāmṛta Madhya 8.297, Śrī caitanya-caritāmṛta Madhya 9.171
velice brzy — Śrī caitanya-caritāmṛta Madhya 10.19
alpa kari'
poté, co oddělíš malé množství — Śrī caitanya-caritāmṛta Madhya 3.68
alpa-kārya
zanedbatelný čin — Śrī caitanya-caritāmṛta Madhya 6.213
alpa sthāna
nedostatečné místo — Śrī caitanya-caritāmṛta Madhya 11.131
alpa anna
malé množství prasādamŚrī caitanya-caritāmṛta Madhya 11.200
alpa-hāni
nepatrná ztráta — Śrī caitanya-caritāmṛta Madhya 15.174
alpa-svalpa-mūlya
zlomek skutečné ceny — Śrī caitanya-caritāmṛta Madhya 17.145
alpa-jale
v mělké vodě — Śrī caitanya-caritāmṛta Madhya 18.5
alpa vayasa tāṅra
byl velmi mladý — Śrī caitanya-caritāmṛta Madhya 18.208
alpa-darśakaḥ
ještě méně projevené. — Śrī caitanya-caritāmṛta Madhya 20.400
alpa saṅga
nepatrným stykem či vykonáváním. — Śrī caitanya-caritāmṛta Madhya 22.129
kichu alpa-dūre
kousek od Pána. — Śrī caitanya-caritāmṛta Antya 1.28