Skip to main content

Synonyma

akṛta-ātmānaḥ
ti, kdo nedosáhli seberealizace — Bg. 15.11
akṛta-buddhitvāt
kvůli nedostávající se inteligenci — Bg. 18.16
akṛta-arthaḥ
nedokončený — Śrīmad-bhāgavatam 1.5.4
akṛta-prajñe
nevděčný — Śrīmad-bhāgavatam 1.13.33
akṛta
staly se — Śrīmad-bhāgavatam 1.15.10
nevykonané — Śrīmad-bhāgavatam 3.2.17
bez — Śrīmad-bhāgavatam 4.10.3
aniž by spáchala — Śrīmad-bhāgavatam 4.17.19
nevykonávající — Śrīmad-bhāgavatam 6.3.29
postrádající vzdělání — Śrīmad-bhāgavatam 8.4.10
odrovnal — Śrīmad-bhāgavatam 9.10.6-7
učinil — Śrīmad-bhāgavatam 9.14.14
vykonávali — Śrīmad-bhāgavatam 10.12.34
vykonal — Śrīmad-bhāgavatam 10.13.62
akṛta-āgasām
těch, kteří jsou neškodní — Śrīmad-bhāgavatam 1.17.13
bezúhonných — Śrīmad-bhāgavatam 3.14.40
akṛta-ātmanām
pro ty, kdo neovládají svoji mysl a smysly — Śrīmad-bhāgavatam 3.22.6
akṛta na
neučinil — Śrīmad-bhāgavatam 4.2.12
akṛta-enasām
nevinných. — Śrīmad-bhāgavatam 4.11.8
akṛta-ātmabhiḥ
kteří nejsou dostatečně zkušení — Śrīmad-bhāgavatam 4.17.32
těmi, kdo nedovedou ovládat své smysly. — Śrīmad-bhāgavatam 8.12.39
akṛta-puṇyāḥ
ti, kdo nejsou zbožní — Śrīmad-bhāgavatam 4.26.21
akṛta-sukṛtasya
prostý zbožných činností — Śrīmad-bhāgavatam 5.8.16
akṛta-sukṛtam
kdo nikdy nevykonal žádné zbožné činnosti — Śrīmad-bhāgavatam 5.8.20
akṛta-nirveśam
který nepodstoupil odčinění — Śrīmad-bhāgavatam 6.1.68
akṛta-jñena
nevděčný — Śrīmad-bhāgavatam 6.2.28
akṛta-arhaṇa-ādikam
aniž by nabídl uctivé přivítání — Śrīmad-bhāgavatam 8.4.9
akṛta-āhāraḥ
jenž se zdržel přijímání potravy — Śrīmad-bhāgavatam 9.5.18
akṛta-artha-vat
nespokojený, chudý a hladový — Śrīmad-bhāgavatam 9.9.26-27
akṛta-artham
jejíž touha se ještě nesplnila — Śrīmad-bhāgavatam 9.9.26-27
akṛta-prajña
hloupý darebáku — Śrīmad-bhāgavatam 9.9.35
akṛta-droha
nevyzývavý — Śrī caitanya-caritāmṛta Madhya 22.78-80
akṛta-arthān
bez výsledku — Śrī caitanya-caritāmṛta Antya 19.45
neúspěšné — Śrī caitanya-caritāmṛta Antya 19.47