Skip to main content

Synonyma

aiśvarya
a bohatství — Bg. 2.42-43, Bg. 2.44, Śrīmad-bhāgavatam 6.13.16
bohatství a moc — Śrīmad-bhāgavatam 1.2.27
hojnost — Śrīmad-bhāgavatam 1.8.26
bohatství — Śrīmad-bhāgavatam 2.8.20, Śrīmad-bhāgavatam 3.24.32, Śrīmad-bhāgavatam 5.4.1, Śrī caitanya-caritāmṛta Ādi 17.112, Śrī caitanya-caritāmṛta Madhya 14.131
mystické dokonalosti — Śrīmad-bhāgavatam 5.19.9
vznešenost — Śrīmad-bhāgavatam 6.14.12
hmotné bohatství — Śrīmad-bhāgavatam 6.14.25, Śrī caitanya-caritāmṛta Antya 6.39
výsady — Śrīmad-bhāgavatam 6.15.21-23
bohatstvím — Śrīmad-bhāgavatam 8.22.26
majestát — Śrī caitanya-caritāmṛta Ādi 2.40, Śrī caitanya-caritāmṛta Ādi 5.90, Śrī caitanya-caritāmṛta Ādi 14.36, Śrī caitanya-caritāmṛta Ādi 17.11, Śrī caitanya-caritāmṛta Madhya 15.175, Śrī caitanya-caritāmṛta Madhya 19.195, Śrī caitanya-caritāmṛta Madhya 19.203, Śrī caitanya-caritāmṛta Madhya 19.203, Śrī caitanya-caritāmṛta Madhya 20.178, Śrī caitanya-caritāmṛta Madhya 20.279-280, Śrī caitanya-caritāmṛta Madhya 21.30, Śrī caitanya-caritāmṛta Madhya 21.31, Śrī caitanya-caritāmṛta Madhya 24.42, Śrī caitanya-caritāmṛta Madhya 24.71, Śrī caitanya-caritāmṛta Antya 3.91, Śrī caitanya-caritāmṛta Antya 5.126, Śrī caitanya-caritāmṛta Antya 7.35
vznešených vlastností — Śrī caitanya-caritāmṛta Ādi 4.91
vznešené vlastnosti — Śrī caitanya-caritāmṛta Ādi 5.47
majestátu — Śrī caitanya-caritāmṛta Ādi 6.62, Śrī caitanya-caritāmṛta Ādi 7.138, Śrī caitanya-caritāmṛta Madhya 6.161, Śrī caitanya-caritāmṛta Madhya 20.97, Śrī caitanya-caritāmṛta Madhya 21.55
mystickou sílu — Śrī caitanya-caritāmṛta Ādi 7.60
zázrak — Śrī caitanya-caritāmṛta Madhya 11.229
božskou moc — Śrī caitanya-caritāmṛta Madhya 14.19
o majestát — Śrī caitanya-caritāmṛta Madhya 19.194
aiśvarya-ādi
všech druhů bohatství — Śrīmad-bhāgavatam 5.20.40
aiśvarya-ānanda
blaho plynoucí z bohatství — Śrīmad-bhāgavatam 5.24.8
tri-bhuvana-aiśvarya
jelikož vlastnil všechno hmotné bohatství tří světů — Śrīmad-bhāgavatam 6.7.2-8
aiśvarya-mattena
velmi pyšným na hmotné bohatství — Śrīmad-bhāgavatam 6.7.11
ātma-aiśvarya-smṛtiḥ
vzpomínání na vznešené transcendentální postavení Mne, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.9.47
aiśvarya-mattasya
toho, jenž byl opojen různými druhy bohatství — Śrīmad-bhāgavatam 7.4.20
tulya-aiśvarya
sobě rovní v bohatství — Śrīmad-bhāgavatam 8.15.10-11
yoga-aiśvarya- śarīrāya
jehož tělo oplývá bohatstvím a mystickými silami — Śrīmad-bhāgavatam 8.16.33
ātma-aiśvarya
jeho vlastní jmění — Śrīmad-bhāgavatam 9.15.25
ṣaṭ-aiśvarya
šesti vznešených atributů — Śrī caitanya-caritāmṛta Ādi 2.23
šest vznešených vlastností — Śrī caitanya-caritāmṛta Madhya 21.5, Śrī caitanya-caritāmṛta Madhya 21.8, Śrī caitanya-caritāmṛta Madhya 21.96
vlastní šest vznešených atributů — Śrī caitanya-caritāmṛta Antya 5.119
aiśvarya-jñānete
vědom si vznešenosti — Śrī caitanya-caritāmṛta Ādi 3.16
s poznáním o majestátu — Śrī caitanya-caritāmṛta Ādi 4.17
aiśvarya-śithila-preme
k lásce oslabené vznešeností — Śrī caitanya-caritāmṛta Ādi 3.16
aiśvarya-jñāne
vědomi si vznešenosti — Śrī caitanya-caritāmṛta Ādi 3.17
s poznáním o majestátu — Śrī caitanya-caritāmṛta Madhya 8.230
v majestátu — Śrī caitanya-caritāmṛta Madhya 9.130
kvůli znalosti majestátu — Śrī caitanya-caritāmṛta Madhya 19.196
pochopením majestátu — Śrī caitanya-caritāmṛta Antya 7.26
v rámci pochopení majestátu — Śrī caitanya-caritāmṛta Antya 7.28
díky znalosti majestátu — Śrī caitanya-caritāmṛta Antya 7.145
aiśvarya-śithila
oslabené úctou — Śrī caitanya-caritāmṛta Ādi 4.17