Skip to main content

Synonyma

aiśvarya-maya
jenž oplývá majestátem — Śrī caitanya-caritāmṛta Ādi 5.27-28
ṣaṭ-vidha-aiśvarya
šest vznešených atributů — Śrī caitanya-caritāmṛta Ādi 5.44
cit-aiśvarya
duchovní majestát — Śrī caitanya-caritāmṛta Ādi 7.111
sarva-aiśvarya-maya
oplývající veškerým bohatstvím. — Śrī caitanya-caritāmṛta Ādi 17.108
oplývající všemi vznešenými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 11.135-136
sarva-aiśvarya-paripūrṇa
oplývající všemi vznešenými atributy — Śrī caitanya-caritāmṛta Madhya 6.140
ṣaṭ-aiśvarya-pūrṇa
se šesti vznešenými atributy v plné míře — Śrī caitanya-caritāmṛta Madhya 6.152
oplývající šesti vznešenými atributy — Śrī caitanya-caritāmṛta Madhya 18.112, Śrī caitanya-caritāmṛta Madhya 25.110
sarva-aiśvarya
veškerého majestátu — Śrī caitanya-caritāmṛta Madhya 8.136
aiśvarya prakāśa
projevení zázraku. — Śrī caitanya-caritāmṛta Madhya 11.231
aiśvarya-bhāve
nálada bohatství — Śrī caitanya-caritāmṛta Madhya 14.216
aiśvarya nā jāne
nezná bohatství — Śrī caitanya-caritāmṛta Madhya 14.217
ṣaṭ-aiśvarya-pati
pán šesti vznešených atributů — Śrī caitanya-caritāmṛta Madhya 15.179
mahā-aiśvarya-yukta
oplývající velkým bohatstvím — Śrī caitanya-caritāmṛta Madhya 16.218
sarva-aiśvarya-pūrṇa
oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 18.190
v plné míře oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 20.155
aiśvarya-jñāna-miśrā
poznání o Kṛṣṇovi smíšené s uctivým postojem — Śrī caitanya-caritāmṛta Madhya 19.192
aiśvarya-jñāna-hīna
prostá úcty — Śrī caitanya-caritāmṛta Madhya 19.193
bez znalosti majestátu — Śrī caitanya-caritāmṛta Antya 7.41
aiśvarya-pravīṇa
převažující bázeň a úcta. — Śrī caitanya-caritāmṛta Madhya 19.193
aiśvarya-jñāna-prādhānye
při převládající bázni a úctě — Śrī caitanya-caritāmṛta Madhya 19.194
pūrṇa-aiśvarya-prabhu-jñāna
poznání úplného majestátu Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 19.219
aiśvarya-jñāni-gaṇe
učenci znalí Kṛṣṇova majestátu. — Śrī caitanya-caritāmṛta Madhya 19.229
aiśvarya-pūrṇa
oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 20.315
sarva-aiśvarya-prakāśe
projevuje svůj úplný majestát — Śrī caitanya-caritāmṛta Madhya 20.398
mādhurya-aiśvarya
sladkosti a majestátu — Śrī caitanya-caritāmṛta Madhya 21.1
aiśvarya-sāgara
oceán vznešenosti — Śrī caitanya-caritāmṛta Madhya 21.31
madhura-aiśvarya
sladkosti a bohatství — Śrī caitanya-caritāmṛta Madhya 21.44
madhura-aiśvarya-viśeṣa-śālini
zvláště bohatstvím milostné lásky — Śrī caitanya-caritāmṛta Madhya 21.45
ṣaṭ-aiśvarya-bhāṇḍāra
pokladnice šesti druhů majestátu — Śrī caitanya-caritāmṛta Madhya 21.47
pūrṇa-aiśvarya-pūrṇa
plné bohatství — Śrī caitanya-caritāmṛta Madhya 21.92
kṛṣṇera aiśvarya
Kṛṣṇův majestát — Śrī caitanya-caritāmṛta Madhya 21.98
aiśvarya kahite
při popisování majestátu — Śrī caitanya-caritāmṛta Madhya 21.99
aiśvarya-mādhurya-maya
plná bohatství a sladkosti lásky — Śrī caitanya-caritāmṛta Madhya 21.120
nija-aiśvarya
svůj vlastní majestát — Śrī caitanya-caritāmṛta Madhya 21.145
ṣaṭ-aiśvarya-pūrṇa bhagavān
Nejvyšší Osobnost Božství oplývající v plné míře šesti vznešenými atributy — Śrī caitanya-caritāmṛta Madhya 25.33
ṣaṭ-aiśvarya-śakti
šest vznešených atributů. — Śrī caitanya-caritāmṛta Madhya 25.107
pūrṇa-aiśvarya
plné veškerého bohatství — Śrī caitanya-caritāmṛta Madhya 25.114
kṛṣṇa-aiśvarya
Kṛṣṇova majestátu — Śrī caitanya-caritāmṛta Madhya 25.259
aiśvarya-svabhāva
majestát a vlastnosti — Śrī caitanya-caritāmṛta Antya 5.83