Skip to main content

Synonyma

ahi-vat
jako kobra — Śrīmad-bhāgavatam 3.1.37
ahi-rāja
král hadů — Śrīmad-bhāgavatam 3.8.5
ahi-indra
velký had Ananta — Śrīmad-bhāgavatam 3.8.10
Anantadeva — Śrīmad-bhāgavatam 3.8.29
Śrī Anantadeva — Śrīmad-bhāgavatam 3.8.30
krále hadů — Śrīmad-bhāgavatam 3.32.4
ahi-kaśipu
na hadím loži — Śrīmad-bhāgavatam 3.9.20
ahi
jako had — Śrīmad-bhāgavatam 3.16.10
hadu — Śrīmad-bhāgavatam 4.22.38
hadem — Śrīmad-bhāgavatam 5.12.2
had — Śrīmad-bhāgavatam 8.6.20
různé druhy hadů — Śrīmad-bhāgavatam 8.7.18
kobry — Śrīmad-bhāgavatam 8.7.46
ahi-rāṭ
velká kobra — Śrīmad-bhāgavatam 3.18.13
mahā-ahi
velkých hadů — Śrīmad-bhāgavatam 5.24.12
ahi-patayaḥ
hadí vůdci — Śrīmad-bhāgavatam 5.25.4
kāla-ahi
smrtícího hada času (který může způsobit okamžitou smrt) — Śrīmad-bhāgavatam 7.9.5
ahi-kūpe
v zapomenuté studně plné hadů — Śrīmad-bhāgavatam 7.9.28
ahi-īśvaram
svrchovaného vládce a hadí inkarnaci — Śrīmad-bhāgavatam 9.24.53-55
ahi-bhoga-utthitam
vyšlehla z hadova těla, jež bylo určené k hmotnému požitku — Śrīmad-bhāgavatam 10.12.33
ahi-mokṣaṇam
jejich vysvobození a vysvobození krajty — Śrīmad-bhāgavatam 10.12.37
ahi-vallikā
betelové rostliny — Śrī caitanya-caritāmṛta Antya 16.119